________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१५
नीतिकल्पतः। नालसाः प्राप्नुवन्त्याः न च दैवपरायणाः ।
तस्मात्सर्वप्रयत्नेन पौरुषे यत्नमाचरेत् ' ॥१९॥ इति पुंस्त्रीलक्षणशाखायां दैवपौरुषकालानुस्यूतता.
भिधानाभिधः स्तबकः।
[११२] इति प्रारब्धं पौरुषकालनिमित्तेन सफलं साम्प्रतिकं तु पौरुषं तत्समर्पितबुद्धिशिखोन्नतशीर्षाणां मनुष्याणामिहान्यत्सर्वं पश्चात्कृत्य फलति । प्रारब्धातिवाहनं केवलं नतमस्तकानां पशुजातीनामिति सि[८८अद्धम् । इति सम्यगालोचितोऽयं लक्षणविभागो न व्यभिचरतीति च स्थिते ।
यथादृष्टमिदं सम्यग्विविच्य च विविच्य च । सामुद्रिकं विनेयानां शिक्षायै दर्श्यते मया ॥ १ ॥ तथा च विक्रमादित्यभूपतेर्वसरे किल ।
बुधैः कैग्निदियं दृग्जाविद्या सोऽवर्तयद्यया ॥२॥ वसर इति भागुरिमतेनावोपसर्गस्याकारलोपेऽवसरे इत्यर्थः । स विक्रमादित्यः ।
उदाहृतं चात्र जातु खर्वः कश्चिद् सभामितः ।
पीडितोऽस्मीत्यवेत्युक्तिं चक्रेऽस्य विनयान्वितः ॥ ३॥ सभामितः सभां प्राप्तः, न्यायस्थानीमागत इति यावत् । अस्य विक्रमादित्यस्य ।
स विलोक्य तले मिथ्यावाद्यसौ क्रियतां बहिः । इत्याज्ञप्य सदोध्यक्षान्बोधयामास सादरम् ॥ ४ ॥ उक्तं च वैद्यविद्यायां खो जाल्मः कुनीतिभाक् । रन्ध्रच्छलनिमित्तानुधावी खर्वः प्रकीर्तितः ॥ ५॥ निश्चितं चामुना कश्चित्पीडितः स्याद्विपर्ययात् ।
आत्तौसावौचितीयं सा खर्वस्येति निशम्यताम् ।। ६ ॥ इयमौचिती दूरनिष्कासनामिका ।
विलोक्यतां च संवादात्प्रत्यक्षीक्रियतामिदम् ॥ ७ ॥ निशम्य विस्मितास्ते च संवाद्य कृतनिश्चयाः । तथोपलभ्य राजानं मोदयामासुरादरात् ॥ ८॥
For Private and Personal Use Only