________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
तथा विषमपर्वाणाः फलैश्च व्रजवर्जितैः । एकत्रिपुङ्खः कर्तव्यो राजहंसच्छरोत्तरः' ।। ४ ।। रुक्मपुङ्खः सुवर्णाग्रोऽप्ययाफलसुभूषितः' । स्नायुबद्धं बलं तस्य रुक्मबद्धं च कारयेत् ॥ ५॥ वर्णैश्च लक्षणोपेतैश्चित्रितं तं प्रकल्पयेत् । ग्रहणं तस्य कर्तव्यं सांवत्सरकरान्नुपैः ॥ तस्यार्चा च सदा कार्या साभिषेकसमा भवेत् ॥ ६ ॥
इति शरलक्षणाख्यं कुसुमम् ।
अथ धनुर्लक्षणम्
(८१) शृङ्ग दारु च लोहं च धनुर्द्रव्यं गुणस्य च । वंशत्वम्भङ्गचर्माणि वाशे ये च त्वचो गुणाः ॥ १ ॥ अन्ययोश्चर्मभङ्गोत्थो नो मानं शार्ङ्गलौहयोः । दारुचापश्चतुर्हस्तस्तद?नस्त्रिधा मतः
श्रेष्ठादिभेदात्तन्मध्यं वृत्तं मुष्ट्यर्हमुच्यते ॥ २॥ गुणस्य चेति गुणस्य ज्याया अपि द्रव्यं त्रितयमिति शेषः ।
तदाह वंशत्वगिति । तत्र वंशरचिते धनुषि वंशत्वगेव गुणः अन्ययोस्तु शार्ङ्गलौहयोश्चर्ममयो वंशभङ्गोत्थो वेति । अन्यत्स्पष्टम् ।।
स्वल्पा कोटिस्तु वार्धाणां शार्ङ्गलोहमये पुनः । कामिनीभूलताकारा कोटिः कार्या सुसंस्कृता ॥ ३ ॥ पृथग्वा दारुमिश्रे वा लोहशाङ्गै तु कारयेत् । शार्ङ्गस्नायुचितं कार्य रोक्यबिंदुविभूषितम् ॥ ४ ॥ विद्युद्दग्धादि वृक्षोत्थं काष्ठं यत्नेन वर्जयेत् । सजातिहतशृङ्गं च लौहं तत्स्याच्चतुर्विधम् ॥ ५॥ स्ववर्ण रजतं तानं कायसमथापि वा।
सरत्नं तत्र सौवर्ण शाङ्ग त्रिविधमुच्यते ॥ ६ ॥ 1 Corrupt.
For Private and Personal Use Only