________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
[६८] द्वौ लोकौ नाशयन्त्येव मूर्खा मूर्योपदेशतः । तस्मान्मूर्खान्नसेवेत प्राज्ञः सेवेत पण्डितान् ॥ १॥ तथा च भ्रातरौ विप्रावभूतां यद्धनं महत् । पित्रं तयोर्विवदतोः कलहः समजायत ॥ २ ॥ कलहे वृद्धिमायाते बांधवौघैच खिद्यति । अनुरागातुयोरन्यः स्वोपाध्यायो बुधोपमः ॥ ३ ॥ सैवं कुरुत मात्रास्ति विचारो भागसाम्यता । वस्तु वस्तु समे द्वे द्वे एवं कृत्वा विभज्यताम् ॥ ४ ॥ युवाभ्यां रह आगत्य न यथा कलहो भवेत् । गुरुक्तं तौ प्रतिश्रुत्य रहः शक्त्यादि भांडकम् ॥ ५॥ एकमेकं द्विधा कृत्वा मूढौ विभजतः स्म तौ । सर्व विभज्य तौ चार्ध पशून्कृत्वा तथैव तौ ॥ ६॥ दास्येका च तयोरासीत्सापि ताभ्यां तथा कृता । तद्बुदा दंडितौ राज्ञा सर्वस्वं तावुभावपि ॥ ७ ॥ इति सामिकारिमूर्खाभिधमष्टाषष्टितमं कुसुमम् ।
[६९] मतिरेषा मतिमतां यत्संतोषरतिः सदा । असंतोषो हि दोषाय तथा चात्र निशम्यताम् ॥ १॥ आसन्प्रव्राजकः केचिद्भिक्षासंतोषपीवराः । तान्दृष्ट्वा पुरुषः काश्चदन्योन्यसुहृदोऽब्र[५६ब]वीत् ॥ २ ॥ अहो भिक्षाशिनोऽप्येते पीनाः प्रव्राजका इति । एकस्तेषु ततोवादीत्कौतुकं दर्शयामि वः ॥ ३ ॥ अहं कृशीकरोम्येतां भुजानानपि पूर्ववत् । इत्युक्त्वा स निमन्त्र्यैतान्प्रवाजकान्गही
एकाहं भोजयामास षड्रसाहारमुत्तम् ॥ ४ ॥ 1 Corrupt.
For Private and Personal Use Only