________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
यशोधरं तं राजानं स गत्वा तत्पिता वणिक् । वृत्तं निवेष सुतयान्यमंत्रयत नीतिवित् ॥ ६ ॥ राजा हि सर्व रत्नानां प्रभुः कृस्नेऽपि भूतले । तत्स्वीकृल्यानुगृह्णातु देवस्तां परथापि वा ॥ ७ ॥ इत्याकर्ण्य स विप्रास्तान्सादरं व्यसृजन्दा । तल्लक्षणपरीक्षार्थ गत्वाऽवेक्ष्य च तां मुदा ॥ ८ ॥ चुक्षुभुस्तेन या नाम हृतचित्तो न किंचन । करोति देशरक्षाद्विधर्म चिंतयतानघाः ॥९॥ इति संमन्व्य ते शीघ्रमागत्यास्मै न्यवेदयन् । सत्यं रूपवती किन्तु वैधव्याङ्कितमस्तका ॥ १० ॥ निशम्य गूढं राजासौ निषिषेधार्थिनं च तम् । तदाज्ञया वणिक्पुत्रीं ददौ तलपालिने ॥ ११ ॥ अथ सा तद्गृहे तस्थौ भ; तेन समं सुखम् । कुलक्षणेत्यहं राज्ञा व्यक्त्यात्तविमानना ॥ १२ ॥ अथ जातुमहोद्रष्टुमथो राजा विनिर्ययौ । सर्वतो वनिताश्चामुं द्रष्टुमुद्घोषबोधिताः ॥ १३ ॥ अहो अनेन मुक्ताहमिति यत्तान्नृपो वपुः । दर्शितोऽसौ मुमोहचालोक्य या रूपसंपदा ॥ १४ ॥ भृत्यैराश्वासितश्चैव राजधानी प्रविश्य सः। पृष्टेभ्यो बुबुधे तेभ्यस्ता प्रागुपनतोज्झिताम् ॥ १५ ॥ ततो निर्वास्य देशात्तांस्तत्कुलक्षणवेदिनः । विप्राननुदिनं दध्यौ तामेवोक्तः स भूपतिः ॥ १६ ॥ अहो हीतिस्मरन्नन्तः क्षीयते स्म दिने दिने । कामाग्निपुटपाकेन पच्यमानः स भूपतिः ॥ १७ ॥
1 Corrupt.
For Private and Personal Use Only