SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सू. सं. १-८ ३८ ३९ www.kobatirth.org २ ॥ अथ द्वितीयोद्देशकः ॥ विषयः ९ " १० - १० पदमार्गोदकवीणिका सिक्कक सौत्रिकादिचिलिमिलीनां तथा सूची - पिप्पलक- नखछेदनक-क क- कर्णशोधनकानां च स्वहस्तेनोत्तरकरणनिषेधः । ४५ ५० ५१ Acharya Shri Kailassagarsuri Gyanmandir दारुदण्डकपाद प्रोञ्चनस्य-करण ग्रहण-धरण-वितरण- विभाजन - परिभोगद्वघर्धमासाधिकतद्धरण-शुष्कीकरण - निषेधः । अचित्तप्रतिष्ठितगन्धस्य रागद्वेषभावेन- आप्राणनिषेधः । १८ - २० लघुस्वक ( ईषत् ) परुषवचन - मृषावादा ऽदत्तादाननिषेधः । २१- लघुस्वका चित्तशीतोष्ण जलेन हस्तादीनामुच्छोलनप्रधावननिषेधः । २२-२३ कृत्स्न (अखण्ड) चर्म - कृत्स्नवस्त्रधारण निषेधः । २४ - अभिन्नवस्त्रधारण निषेधः । २५-२६ अलाबुपात्रादीनां दण्डकादीनां च स्वहस्तेन परिघट्टनादिनिषेधः । २७-३१ निजक-पर-वर-बल-लव- गवेषितपात्रधारण निषेधः । ३२-३७ नैत्यिकाप्रपिण्ड-पिण्ड-नैत्यिका पार्द्ध भाग-भाग- न्यूनार्द्ध भागपरिभोगनैत्यिक वासनिषेधः । दानात् पूर्वं पश्चाच्च संस्तवकरणनिषेधः । स्थिरवास - विहरमाणभिक्षुकयोः पूर्वपश्चात्संस्तुतकुले पूर्वं प्रविश्य पश्चाद् भिक्षाचर्यार्थ गमननिषेधः । ५७-५९ ४० - ४२ अन्यतीर्थिकादिना सह भिक्षार्थ गाथापतिकुलप्रवेश - विचारभूमि - विहारभूमि - गमन - ग्रामानुग्राम विहरणनिषेधः । ५९-६२ ४३ - ४४ गृहीतभोजनपानजातमध्यात् सुरभिवर्णाद्युपेताहारपानपरिभोगेतर परिष्ठापननिषेधः । परिवर्द्धितमनोज्ञभोजनजातस्या दूरस्थित साधर्मिका दिपृच्छामन्तरेण परि ष्ठापन निषेधः । ४६ - ४९ सागारिकपिण्डग्रहण - परिभोगा - ऽज्ञाततत्कुल भिक्षार्थप्रवेश - तन्निश्रयाऽशनादियाचननिषेधः । ऋतुबद्धिकशय्यासंस्तारकस्य प्रत्यर्पणे पर्युषणोल्लङ्घननिषेधः । एवं वर्षावासिकशय्या संस्तारकस्य वर्षावासानन्तरं प्रत्यर्पणे दशरात्रो ल्लङ्घननिषेधः । For Private and Personal Use Only पू. सं. ३३-३६ ३६ ३७-४० ४०-४३ ४३-४४ ४४-४८ ४८ ४९-५० ५०-५२ ५२-५५ ५५-५६ ६२-६४ ६५ ६६-६९ ७० ७०-७१
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy