SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावद्रिःउ०१७ सू० २५४-२५६ तालादिवीणादिशङ्खादिशब्दश्रवणेच्छानिषेधः ३९७ तहप्पगाराणि घणाणि सहाणि वा कण्णसोयपडियाए अभिसंधारेड अभिसंधारेतं वा साइज्जइ ॥ सू० २५४ ॥ छाया-यो भिक्षुस्तालशब्दान् वा कांस्यतालशब्दान् वा लित्तिकाशब्दान् वा गो. धिकाशब्दान् वा मकरिकाशब्दान् वा कच्छपीशब्दान् वा महतिशम्दान् वा सणालिकाशब्दान् वा पलिकाशब्दान् वा अन्यतरान् वा तथाप्रकारान् घनान् शब्दान् वा कर्णश्रोतःप्रतिक्षया अभिसन्धारयति अभिसन्धारयन्तं वा स्वदते ॥ सू० २५४ ॥ चूर्णी-जे भिक्खू' इत्यादि । यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'तालसदाणि वा' तालशब्दान् वा-संयोगाभिघातजन्यतासम्बन्धेन जायमानान् शब्दान् 'कंसतालसहाणि वा' कांस्यतालशब्दान् वा, तत्र कास्य-धातुविशेषस्तस्य तालो-वादित्रविशेषः तत्संयोगेन जायमानान् शब्दान् कांस्यतालशब्दान् 'लित्तियसहाणि वा' लित्तिकाशब्दान् वा, तत्र लित्तिका वादित्रविशेषः तस्याः शब्दान् ‘गोहियसदाणि वा' गोधिकाशब्दान् वा-गोधिकाऽऽकृतिको वाद्यविशे. षस्तच्छन्दान् 'मकरियसहाणि वा' मकरिकाशब्दान् वा-मकराकृतिको वाद्यविशेषस्तस्य शब्दान् 'कच्छभीसहाणि वा' कच्छपीशब्दान् वा कच्छपाकृतिवापविशेषशब्दान् वा 'महियसपाणि वा' महतिका शब्दान् वा 'सणालियासदाणि वा' सनालिकाशब्दान् वा, अत्र तालादिकं सर्वमपि वाद्यविशेषलक्षणमेव, तेषां विशेषतो नामानि लोकतो देशतश्च ज्ञातव्यानि, अत्र तु सामान्यरूपेणैव अर्थाः प्रतिपादिताः । 'अन्नयराणि वा' अन्यतरान् वा 'तहप्पगाराणि वा' तथाप्रकारान् अन्यानपि तत्सदृशान् 'घणाणि सदोणि' धनान्-जनजातीयवादिनसमुत्थान् शब्दान् 'कण्णसोयपडियाए' कर्णश्रोतःप्रतिज्ञया-कर्णाभ्यां श्रोतुमिच्छया 'अभिसंधारेई' अभिसंधारयति मनसा श्रवणार्थ निश्चयं करोति तथा 'अभिसंधारेंतं वा साइज्जई' अभिसंधारयन्तं कर्णसुखावहान् तालादिशब्दान् श्रोतुं मनसा निश्चयं कुर्वन्तं श्रमणान्तरं यः स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ स० २५४ ॥ सूत्रम्-जे भिक्खू वीणासदाणि वा विवंचीसहाणि वा तुण्णसदाणि बव्वीसदाणि वा वीणाइयसदाणि वा तुंबवीणासदाणि वा संकोडयसहाणि वा रुरुयसदाणि वा दंकुणसहाणि वा अन्नयराणि वा तहप्पगागणि तताणि सहाणि कण्णसोयवडियाए अभिसंधारेइ अभिसंधारेंतं वा साइज्जइ॥२५५ छाया- यो भिक्षुः वोणाशब्दात् वा विपञ्चीशब्दान् वा तूणशब्दान् वा चव्वीसशब्दान् वा वीणातिकशब्दान् वा तुम्बवीणाशब्दान् वा संकोटकशब्दान् वा रुरुकशब्दान् वा For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy