SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्णिभाष्यावप्रिः २०१४ सू०९-३१ प्रतिप्रहस्य वर्णादिविपर्ययकरणनिषेधः ३३१ चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'पडिग्गई' प्रतिप्रहं पात्रम् 'अलं' मलं पर्याप्तम् 'थिर स्थिरं दृढम् 'धुवं' ध्रुवं चिरकालपर्यन्तमपि स्थायि 'धारणिज्ज' धारणीयं धर्तुं योग्यं पात्रस्य यत् लक्षणं प्रदर्शितम् तादृशलक्षणयुक्तम् 'न घरेई' न धरति यत् पात्रं कार्यकरणसमर्थ दृढं चिरकालस्थायि सर्वलक्षणलक्षितं न धरति न स्वकीय. पार्श्वेऽवस्थापयति तथा 'न धरतं वा साइज्जई' न धरन्तं वा स्वदते, यो हि भिक्षुः सर्वथालक्षणादिसम्पन्नमपि पात्रादिकं न धरति तस्यानुमोदनं करोति स प्रायश्चित्तभागी भवति ।। सू०९।। सूत्रम्-जे भिक्खू वण्णमंतं पडिग्गहं विवण्णं करेइ करें वा साइज्जइ ॥ सू० १०॥ छाया-यो भिक्षुर्वर्णवन्तं प्रतिग्रहं विवर्ण करोति कुर्वन्तं वा स्वदते ॥ सू० १०॥ चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'वण्णमंतं पडिग्गहे' वर्णवन्तं प्रतिमहं शोभायुक्तम् ‘विवणं करेइ' विवर्ण करोति, तत्र कुत्सितो वर्णो नीलादिकः यस्य दर्शनेन मनसि अप्रीतिर्जायते तादृशेन कुत्सितवर्णेन युक्तं करोति 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते स प्रायश्चित्तभागी भवति ।। सू० १०॥ सूत्रम्-जे भिक्खू विवण्णं पडिग्गहं वण्णमंतं करेइ करेंत वा साइज्जइ ॥सू० ११॥ छाया-यो भिक्षुर्विवर्ण प्रतिग्रहं वर्णवत् करोति कुर्वन्तं वा स्वदते ॥ स्० ११ ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'विवणं पडिग्गह' विवर्ण प्रतिग्रहं पात्रम् विगतवर्ण क्षारत्तिकोष्णजलादिना विगतवर्ण प्रतिग्रहं पात्रादिकं पुनरपि 'वणमंतं करे' वर्णवत् करोति शोभनवर्णयुक्तं करोति 'करेंतं वा साइजई' कुर्वन्तं वा स्वदते स प्रायश्चित्तभागी भवति ॥ सू० ११ ॥ सूत्रम्-जे भिक्खू नवए मे पडिग्गहे लढे त्ति हुटु तेल्लेण वा घरण वा णवणीएण वा वसाए वा मक्खेज्ज वा भिलिंगेज्ज वा मक्तं वा भिलिंगेतं वा साइज्जइ ॥ सू० १२॥ छाया-यो भिक्षुर्नयो मया प्रतिग्रहो लब्ध इति कृत्वा तैलेन वा घृतेन वा नवनीतेन वा वसया या प्रक्षयेत् वा अभ्यङ्गयेत् वा म्रक्षयन्तं वा अभ्यङ्गयन्तं वा स्वदते ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'नवए मे पडिग्गहे लद्धे' नवो मया प्रतिग्रहो लब्धः प्रतिग्रहः पात्रं लब्धम् 'त्ति कटु' इति कृत्वा लब्धस्य प्रति For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy