SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्णिमाम्यावरिः उ० १३ सू० १-८ सस्निग्धादिपृथिव्यादिषु स्थानादिकरणनिषेधः ३०० मक्कडासंताणगंसि ठाणं वा सेज्जं वाणिसेज्जं वा णिसीहियं वा चेएइ चेएतं वा साइज्जइ ॥ सू० ॥ छाया-यो भिक्षुः कोलीवासे वा दाईके जीवप्रतिष्ठिते साण्डे संमाणे सबीजे सेहरिते समोसे सोदके सोत्तिगपनकोदकमृत्तिकामकटसंतानके स्थान वा शम्यां का निषद्यां वा मेषेधिकी वा चेतयते चेतयमानं वा स्वदते ।। सू० ८॥ चूर्णी-- 'जे भिक्खू' इत्यादि । जे भिक्खू' यः कचित् भिक्षुः श्रमणः श्रमणी वा 'कोलावासंसि वा' कोलावासे, तत्र कोलाः घुणा तेषाम् आवासे निवासस्थाने एतादृशे 'दारुए' दारुके काष्ठे यत्र काष्ठविशेबे घुणाः सन्ति तादृशकाष्ठविशेषोपरि आसनादिकं कुरुते इत्यप्रिमेण सम्बन्धः, तथा 'जीवपइट्टिए' जीवप्रतिष्ठिते दारुके काष्ठे-यत्र काष्ठविशेषे द्वीन्द्रियादयो जीवासन्ति तादृशजीवप्रतिष्ठितकाष्ठे 'सअंडे' साण्डे दारुके, तत्र अण्डानि गृहंगोधिकादीनाम् तथा च यत्र काष्ठे गृहगोधिकादीनामण्डानि सन्ति तादृशदारुके तथा 'सपाणे' सप्राणे दारुके, तत्र प्राणा प्राणवान् जीवः द्वीन्द्रियत्रीन्द्रियादिः पीपिलिकादिः तादृशप्राणयुक्ते काष्ठे तादृशप्राणयुक्तपृथिव्याम् वा तथा 'सीए' सबीजे दारुके पृथिव्यां वा, तत्र बीजं शाल्यादीनाम् 'सहरिए' संहरिते-अरितबीजसहित दारुकें पृथिव्यां वां तथा च हरितकायविशिष्टे दारुके पृथिव्या वा 'संओस्से' समोसे 'ओस' इति देशी शब्दों निशाजलवाचकः, तस्मिन्, शीतकाले रात्रौ सक्मः जलबिन्दवी निपतन्ति वृक्षादौ संस्थितमलविन्दूनाम् 'ओस' इति नाम भवति, तथा च ताशऔसविशिष्टे दारुके पृथिव्या बा 'सउँदगे' सौदके दारुके जलसंमिश्रितदारुके दिल्की वा 'सउत्तिंगपणगदगमट्टियमक्कड़ासंताणगंसि' सोत्तिंगपनकोदकमृत्तिकामर्कटसन्तानके; सत्र उत्तिर्गः-भूमौ वर्तुलविवरकारिणः गर्दभमुखाकृतिकाः कीटविशेषाः, तत्समूहः कीटिकानगररूपः; तस्मिन् तत्संहिते वा स्थाने तथा पनकः पञ्चवर्णः साकुरोऽनङकुरो वा पञ्चवर्णानन्तकामविशेषः, उदकमत्तिका उदकेन सहिता मृत्तिका सकर्दमा सचित्ता मिश्रा का मृत्तिका, यद्वा दक जैल मृत्तिका सचित्तमृत्तिका तत्र, मर्कटसन्तानकं लूनाजालम् , एतेषु वस्तुषु यः श्रमणः प्रमणी वी 'ठाणं वा' स्थानं वा, तत्रा स्थानमूर्ध्वस्थानम् 'सेज्ज वा' शय्यां वा 'णिसेज्ज वा निषधां वा 'णिसीहियं वा' नैपेधिकी वा 'चेएइ' चेतयते करोति तथा 'चेएतं वा साइजइ' चेतयमानं वा कोलावासादिषु स्थामादिकं कुर्वन्तं श्रमणानन्तरं स्वदते अमुमोदते स प्रायश्चित्तभोगी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति । अत्राह भाष्यकार:भाष्यम्-पुढबीमाइठाणं तु, जत्तियमेचमुदाहियं । तत्थ ठाणाइयं कुज्जा, आणाभंगाइ पावई ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy