SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૦૨ निशीथसुत्रे सूत्रम् - जे भिक्खू दिया आलेवणजायं पडिग्गाहेता दिया कार्यसि वर्ण आलिपेज्ज वा विलेपेज्ज वा आलिंपतं वा विलिंपतं वा साइ ज्जइ ॥ सू० ३७ ॥ छाया -यो भिक्षुदिवा आलेपनजातं प्रतिगृह्य दिवा काये व्रणमा लिम्पेत् वा विलिस्पेत् वा आलिम्पन्तं वा विलिम्पन्तं वा स्वदते ॥ सू० ३७॥ Acharya Shri Kailassagarsuri Gyanmandir चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दिया' दिवा - दिवसे 'आलेवणजायं पडिग्गाहेत्ता' आलेपनजातम् विलेपनद्रव्यं प्रतिगृह्य गृहीत्वा रात्रौ स्थापयित्वा 'दिया' दिवा - द्वितीयदिवसे 'कार्यसि वर्णं' काये शरीरे शरीरावयवे वा व्रणं पामाभगन्दरादिकम् 'आलिंपेज्ज वा' आलिम्पेत् वा 'विलिंपेज्ज वा' विलिम्पेत् वा 'आपितं वा विलितं वा साइज्जइ' आलिम्पन्तं वा विलिम्पन्तं वा स्वदते स प्रायश्चित्तभागी भवति ।। सू० ३७|| एवं पूर्वोक्तसूत्रं संगृह्य चत्वारि सूत्राणि - आलेपनजातविषयाण्यपि गोमयसुत्रवदेव व्याख्येयानि ॥सू० ३८-३९-४०॥ सूत्रम् —— जे भिक्खू अन्नउत्थिएण वा गारस्थिएण वा उवर्हि वहावे वहावेंतं वा साइज्जइ || सू० ४१ ॥ ॥ छाया -यो भिक्षुरन्ययूथिकेन वा गृहस्थेन वा उपधि वाहयति वाहयन्तं वा स्वदते ॥ ४१ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अन्नउत्थिष्ण वा' अन्ययूथिकेन वा अन्यतीर्थिकेण पुरुषेण स्त्रि यावा 'गारत्थि एण वा' गृहस्थेन वा वकेण तद्भिन्नेन वा येन केनापि श्राविकया तद्भिन्नया वा 'उवहिं वहावेइ' उपधिं स्वकी - यवनपात्रादिकम् वाहयति एकस्मात् स्थानात् स्थानान्तरं प्रापयति 'वहावेंतें वा साइजर' वाहयन्तं प्रापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति, गृहस्थादिना कस्यापि कार्यस्य कारणे साधोरविरतिदोषप्रसङ्गात् ॥ सू० ४१ ॥ सूत्रम् - जे भिक्खू तन्नीसाए असणं वा पाणं वा खाइमं वा साइमं वादे देतं वा साइज्ज || सू० ४२॥ छाया - -यो भिक्षुः तनिश्रयाऽशनं बा पानं बा खाद्यं वा स्वाद्यं वा ददाति ददतं वा स्वदते । सू० ४२ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'तन्नीसाए' तन्निश्रया - उपधिवहनादिकार्थनिश्रया उपध्यादिवाहकाय 'अयं मे उपधिं वहती'- ति For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy