SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्णिभाष्यावचूरिः उ० १२ सू० २८-३० डिम्बादि-महोत्सवगतस्त्र्यादिर्दशन -रूपासक्तिनि२९७ प्रवादितानि यानि वादित्राणि तंत्रीतल तालत्रुटितघन मृदङ्गरूपाणि, तेषां रवः शब्दो भवति तादृशानि स्थानानि, एतानि उपर्युक्तस्थानानि 'चक्खुदसणवडियाए' इत्यादि सुगमम् ॥ सू० २७॥ सूत्रम्-जे भिक्खू डिंबाणि वा डमराणि वा खाराणि वा वेराणि वा महाजुद्धाणि वा महासंगामाणि वा कलहाणि वा बोलाणि वा चक्खुदंसण वडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ ।। सू० २८ ॥ छाया--यो भिक्षुः डिम्बानि वा डमराणि वा क्षाराणि वा वैराणि चा महायुद्धानि वा महासंग्रामान् वा कलहान् वा बोलान् वा चक्षुर्दर्शनप्रतिज्ञया अभिसन्धारयति अभिसन्धारयन्तं वा स्वदते ॥सू० २८ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'डिवाणि' डिम्बानि-राष्ट्रविप्लरूपाणि तेषां स्थानानि स्थानानीति पदं सर्वत्र योज्यम् । 'डमराणि बा' डमराणि वा, तत्र डमगणि नाम राष्ट्रस्य बाह्याभ्यन्तरजनकृतोपद्रवास्तेषां स्थानानि, 'खाराणि वा' क्षाराणि वा क्षारा नाम परस्परमन्त₹षाः तजनितोपद्रवस्थानानि, 'वेराणि वा' वैराणि वा, वैराणि नाम वंशपरम्पराऽऽगता द्वेषास्तत्समुत्पादितकलहादि स्थानानि, 'महाजुद्धाणि वा' महायुद्धानि वा, तत्र महायुद्धानि नाम अनेकेषां पुरुषाणां जायमानानि कलहादीनि, तेषां स्थानानि शस्त्रादिप्रहारस्थानानि वा 'महासंगामाणि वा' महासंग्रामान् चतुरंगिणीसेनाद्वारा जायमानशस्त्रादिप्रहारस्थानानि 'कलहाणि वा' कलहान् वा कलहस्थानानि 'बोलाणि वा' बोलानि बा, तत्र बोलाः कलकलशब्दाः, तेषां स्थानानि, एतानि पूर्वोक्तानि डिम्बादीनि यः श्रमणः श्रमणी वा चक्खुदंसणवडियाए' इत्यादि सुगमम् ॥ स्० २८॥ सूत्रम्-जे भक्खू विरूवरूवेसु महुस्सवेसु इत्थीणि वा थेराणि वा मज्झिमाणि वा डहराणि वा अणलंकियाणि वा सुअलंकियाणि वा गायंताणि वा वायंताणि वा नच्चंताणि वा हसंताणि वा मंताणि वा मोहंताणि वा विपुलं असणं वो पाणं वा खाइमं वा साइमं वा परिभायंताणि वा परिभुजंताणि वा चक्खुदंसणवडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ ॥ सू० २९॥ __छाया- यो भिक्षुविरूपरूषेषु महोत्सवेषु स्त्रीर्वा पुरुषान् वा स्थविरान् वा मध्यमाम् वा डहरान् वा अनलङ्कृतान् वा स्वलङ्कृतान् वा गायतो वा ३८ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy