SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चर्णिभाष्यावचूरिः उ० ११ सू० ९२ गिरिपतनादिविंशतिविधमरणप्रशंसानि० २७९ पिप्पल्यादिकं यः श्रमणः श्रमणौ वा 'आहारेई' आहरति पर्युषितपिपल्यादीनाम् उपभोगं करोति तथा 'आहारेतं वा साइज्जइ' आहरन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥सू९१॥ सूत्रम्-जे भिक्खू गिरिपडणाणि वा मरुपडणाणि वा भिगुपडणाणि वा तरुपडणाणि वा गिरिपक्वंदणाणि वा मरुपक्खंदणाणि भिगुपक्खंणाणि वा तरुपक्खंदणाणि वा जलप्पवेसाणि वा जलणपवेसाणि वा जलपक्खंदणाणि वा जलणपखंदणाणि वा विसमक्खणाणि वा सत्थोपा. डणाणि वा वलयमरणाणि वा वसट्टाणि वा तब्भवमरणाणि वा अंतोसल्लमरणाणि वा वेहायसाणि वा गिद्धपट्ठाणि वा जाव अण्णयराणि वा तहप्पगाराणि वा बालमरणाणि पसंसइ पसंसंतं वा साइज्जइ ॥ सू० ९२॥ छाया--यो भिक्षुः गिरिपतनानि वा १, मरूपतनानि वा २, भृगुपतनानि वा ३, तरुपतनानि वा ४, गिरिप्रस्कन्दनानि वा ५, मरुप्रस्कन्दनानि वा ६, भूगुप्रस्कन्दनानि ७, तरुप्रस्कन्दनानि वा ८, जलप्रवेशनानि वा ९, ज्वलनप्रवेशनानि पा १०, जलप्रस्कन्दनानि वा 11, ज्वलनप्रस्कन्दनानि वा १२, विषभक्षणानि वा १३, शस्त्रोत्पातनानि वा १४, घलयमरणानि वा १५ वशार्तमरणानि वा १६, तद्भवमरणानि वा १७, अन्तःशल्यमर णानि वा १८, वैहायसानि वा १, गृद्धस्पृष्टानि वा २० यावद् अन्यतराणि घा तथा प्रकाराणि वा बालमरणानि प्रशंसति प्रशंसन्तं वा स्वदते ॥सू० ९२॥ चूर्णी:-- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गिरिपडणाणि वा' गिरिपतनानि वा-पर्वताग्रात् पतनानि, मरणप्रसङ्गात् गिरिपतनमरणानी त्यर्थः, एवमग्रेऽपि, 'मरुपडणाणि वा' मरुपतनानि वा मरो ऊपरभूमो धूलीपुजे वा पतनम् मरुपतनम् , मरौ ऊपरभूमौ श्रीरपातनं, यद्वा यत्रतः पतनं दृश्यते तद् गिरिपतनम् , अदृश्यमानं पतनं मरुपतनम् , तानि, 'भिगुपडणाणि वा' भृगुपतनानि वा-नदीतटादितः गर्रादितो वा पतनं भृगुपतनं, तानि, 'तरुपडणाणि वा' तरुपतनानि वा-तरशाखामवलम्ब्य पतनं तरुपतनम् तानि, 'गिरिपक्खंदणाणि वा गिरिप्रस्कन्दनानि वा-प्रस्कन्दनं-गिरित उल्लुप्त्य पतनं, तान, पतनप्रस्कन्दनयोरयं भेदः-पतनं सामान्यतो लुठनम् , प्रस्कन्दनमुत्लुपुत्य-कूर्दयित्वा पतनमिति । 'मरुपक्खंदणाणि वा' मरुप्रस्कन्दनानि वा-ऊपरभूमौ धूलिपुजे वा उत्प्क्रुत्य पतनानि 'भिगुपक्खंदणाणि वा' भृगुप्रस्कन्दनानि वा-नदीतटादिषु गादिषु अदृश्यमानस्थाने वा उत्प्लुत्य पतनानि, 'तरुपक्खंदणाणि वा' तरुप्रस्कन्दनानि वा वृक्षत उत्प्लुत्य पतनानि, 'जलप्पवेसणाणि वा' जलप्रवेशनानि वा नदीकूपतडागादिषु प्रवेशनानि 'जलणप्पवेसणाणि वा' ज्वलनप्रवेशनानि वा For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy