SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७२ निशीथसूत्रे चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दिया' दिवा-दिवसे 'असणं वा पाणं वा खाइमं साइमं वा' अशनादितुर्विधाहारम् 'पडिग्गाहेत्ता' प्रतिगृह्य 'दिया मुंजइ दिवा भुङ्क्ते-दिवसे गृहीत्वा दिवसे एव कालातिक्रमेण रात्रौ संस्थाप्य द्वितीयदिवसे वा भुङ्क्ते तथा 'दिया मुंजतं वा साइज्जई' एवं प्रकारेण दिवा भुञ्जानं वा स्वदते स प्रायश्चित्तभागी भवति ॥ सू० ७४॥ सूत्रम्-जे भिक्खू दिवा असणं वा पाणं वा खाइमं वा साइर्म वा पडिग्गाहेत्ता रतिं भुजइ रतिं भुजंतं वा साइज्जइ ॥सू० ७५॥ छाया-यो भिक्षुर्दिवा अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्य रात्री भुइ.क्ते रात्रौ भुञ्जानं वा स्वदते ॥ सू. ७५॥ __ चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दिया' दिवा-दिवसे 'असणं वा ४' अशनादिचतुर्विधाहारम् पडिग्गाहेत्ता' प्रतिगृह्य 'रति भुजई' रात्रौ सूर्येऽस्तंगते भुङ्क्ते रतिं मुंजतं वा साइज्जइ' रात्रौ भुञ्जानं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ७५॥ सूत्रम्-जे भिक्खू रत्तिं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता दिया भुंजइ दिया भुजंतं वा साइज्जइ ॥ सू०७६॥ __छाया-यो भिक्षुः रात्रौ अशनं वा पानं वा वाघ वा स्वाध वा प्रतिगृह्य दिवाभुङ्क्ते दिवा भुजानं वा स्वदते स प्रायश्चित्तभागी ॥ सू० ७६॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा रत्ति' रात्रौ सूर्योदयापूर्व 'असणं वा ४' अशनं वा-अशनादि चतुर्विधमाहारं 'पडिग्गाहित्ता' प्रतिगृह्य रात्रौ सूर्योदयात्पूर्वम् अशनादिकं चतुर्विधमाहारजातमानीय 'दिया मुंजइ' दिवा भुङ्क्ते 'दिया मुंजतं वा साइज्जइ' दिवा भुञ्जानं वा स्वदते स प्रायश्चित्तभागी भवति ।। सू० ७६॥ सूत्रम्-जे भिक्खू रति असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता रत्ति भुंजइ रत्ति भुजंत वा साइज्जइ ॥सू० ७७॥ छाया-यो भिक्षुः रात्रौ अशनं या पानं वा खाद्य वा स्वाद्य वा प्रतिगृह्य रात्रौ भुक्ते रात्रौ भुजानं वा स्वदते ॥ सू० ७७॥ - चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'रति' रात्री उदयास्तात्पूर्वपश्चात् "असणं वा ४' अशनं वा ४ 'पडिग्गाहेत्ता' प्रतिगृह्य 'रत्तिं मुंजइ' रात्रौ उदयास्तात्पूर्वपश्चादेव भुङ्क्ते 'रचि भुंजतं वा साइज्जइ' रात्रौ भुञ्जानं वा स्वदते स प्रायश्चित्तभागी भवति ॥ सू० ७७॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy