SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vvvvvvvv पूर्णिभाष्यावधिः उ० ११ सू० १२-६५ अन्यप्तीथिकादिपादामार्ननादिस्वपरभापननि० २६५ साइज्जइ' आमार्जयन्तमेकवारमेकदिनं वा प्रमार्जयन्तमनेकवारं प्रतिदिनं वा प्रमाजनं कुर्वन्त श्रमणं स्वदते अनुमोदते । यो हि श्रमणः श्रमणी वा अन्ययूथिकस्य श्रावकादेर्वा चरणयोरेकबारमनेकवारं वा रजोहरणादिना प्रमार्जनं करोति तथा प्रमार्जयन्तमनुमोदते स प्रायश्चित्तभागी भवति ।।सू० ११ ॥ सूत्रम-एवं तइयउद्देसगमा णेयव्वो णवरं अण्णअस्थियस्स वा गारत्थियस्स वा अभिलावो जाव जे भिक्खू गामाणुगाम दूइज्जमाणे अण्णउत्थियस्स वा गारत्थियस्स वा सीसदुवास्यिं करेइ करेंतं वा साइज्जइ ॥सू० १२-६३॥ छाया-एवं हनीयोद्देशकगमो हातव्यः नघरम् अन्ययूथिकस्य वा गृहस्थस्य वा अभिलापो यावत् यो भिक्षुः प्रामानुप्रामं द्रवन् अन्ययूथिकस्य वा गृहस्थस्य वा शीर्षद्वारिकां करोति कुर्वन्तं वा स्वदते ॥सू. १२-६३॥ चूर्णी-एवमुपर्युक्तप्रकारेण तृतीयोद्देशकस्य गमः प्रकारः स अत्रापि एकादशोदेशकेऽपि ज्ञातव्यः, नवरम्-विशेषोऽयं यदत्र 'अन्ययूथिकस्य वा गृहस्थस्य वा' इत्येवं प्रकारकः अभिलापः सूत्रोच्चारणप्रकारो वक्तव्यः, कियत्पर्यन्तं तृतीयोदेशकगमो ज्ञातव्यः ! अत्राह'जाव' इत्यादि । 'जाव' यावत्पर्यन्तं शीर्षद्वारिकासूत्रम् पादामर्जनसूत्रादारभ्य त्रिषष्टितमशीर्षदुवारिकासूत्रपर्यन्तसूत्राणि अत्रापि एकादशोदेशके वक्तव्यानीति भावः ॥१२-६३॥ सूत्रम्-जे भिक्खू अप्पाणं बीहावेइ बीहावेतं वा साइज्जइ ॥ छाया-यो भिक्षुरात्मानं भापयति भापयन्तं वा स्वदते ॥सू० ६४॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अप्पाणं' स्वकमेव 'बीहावेई' भापयति भयात्तै करोति 'वीहावेंतं वा साइज्जई' भापयन्तं वा स्वदतेऽनुमोदवते ॥१० ६४॥ सूत्रम्-जे भिक्खू परं बीहावेइ बीहावेतं वा साइज्जइ ॥सू० ६५॥ छाया-यो भिक्षुः परं भापयति भापयन्तं वा स्वदते ॥सू. ६५॥ चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy