SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१८ निशीथसूत्रे , लम्बका भण्डवत् कुचेष्टाकारकाः, तेभ्यः 'कहगाण वा' कथकेभ्यो वा कथकाः राजसभायां कथाकारकास्तेभ्यः 'पत्रगाण वा', प्लवकेभ्यो वा प्लवकाः - मर्कटादिवत् कूर्दकास्तेभ्यः 'लासगाण वा' लासकेभ्यो वा लासकाः गाथागायकाः राजयशोगायकास्तेभ्यः 'खेलयाण वा ' खेलकेभ्यो वा लीलाकारकेभ्यः 'छत्ताणुयाण वा' छत्रानुगेभ्यो वा राजादीनां छत्रं गृहीत्वाऽनुगच्छन्ति तेभ्यः छत्रधारकेभ्य इत्यर्थः एतेषां नटादीनामुद्देशेन राजभवने संपादितमाहारजातं यो गृह्णाति गृह्णन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २२|| सूत्रम् — जे भिक्खू रण्णा खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं असणं वा पाणं वा खाइमं वा खाइमं वा परस्स नीहडं पडिग्गाes पडिग्गतं वा साइज्जइ । तं जहा - आसपोसयाण वा हत्थिपोसयाण वा महिसपोसयाण वा वसहपोसयाण वा सीहपोसयाण वा वग्घपोसयाण वा अयपोसयाण वा मिगपोसयाण वा सुणगपोसयाण वा सूयरपोसयाण वा टपोसयाण वा कुक्कुडपोसयाण वा मक्कडपोसयाण वा तित्तिरपोसयाण वा वयपोसयाणवा लावयपोसयाण वा चीरल्लपोसयाण वा हंसपोसयाण वा मयूरपोसथाण वा सुयपोसयाण वा || सू० २३ || छाया - यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्द्धाभिषिक्तानामशनं वा पानं वा नाथ व स्वाद्यं व परस्मै निहतं प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते । तद्यथाअभ्यपोषकेभ्यो वा हस्तिपोषकेभ्यो वा महिषपोषकेभ्यो वा वृषभपोषकेभ्यो वा सिंहपोषकेभ्यो वा व्याघ्रपोषकेभ्यो वा अजपोषकेभ्यो वा मृगपोषकेभ्यो वा श्वपोषकेभ्यो वा शूकरपोषकेभ्यो वा मेषपोषकेभ्यो कुक्कुटपोषकेभ्यो वा मर्कटपोषकेभ्यो वा तित्तिरपोष केम्यो वा वर्त्तकपोषकेभ्यो वा लावकपोषकेभ्यो वा चिल्हपोषकेभ्यो वा ईसपोषकेभ्यो वा मयूरपोषकेभ्यो वा शुकपोषकेभ्यो वा ॥ सु० २३|| चूर्णी - इदमपि सूत्रं पूर्ववदेव व्याख्येयम् । अत्र अश्वादिशब्दाः सर्वे प्रसिद्धा एव ते लोकतो ज्ञातव्याः ॥सू०२३॥ एवमनेनैव क्रमेणाग्रेतनानि चत्वारि सूत्राण्यपि व्याख्येयामि, तथाहि - 'आसदमाण वा हत्थिदमगाण वा' अश्वदमकेभ्यः अश्वदमनकारकेभ्यः, हस्तिदमकेभ्यः हस्तिद मनका - रकेभ्यः ० सूत्रम् २४ || 'आसमद्दगाणं वा इत्थिमद्दगाणं वा' अश्वमर्दकेभ्यः अश्वानां हस्तादिना मर्दनकारकेभ्यः, हस्तिमर्दकेभ्यः हस्तिनां हस्तादिना मर्दनकारकेभ्यः ० इति सूत्रम् २५ ॥ 'आसमट्ठाण वा हस्थिमाण वा' अश्वमार्जकेभ्यो वा हस्तिमार्जकेभ्यो वा । अश्वानां हस्तिनां च रजोऽवगुण्ठितशरीरस्य मार्जनकारकेभ्यः रजोनिवारकेभ्यः ० इति सूत्रम् २६ ॥ ' आस For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy