SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ब. सं. विषयः १३-१६ अन्यतीर्थिक गृहस्थं प्रति आगाढ - परुषा - ssगाढपरुषेतितदुभयवचनस्य, तयोरत्याशातनयाऽऽशातनस्य च निषेधपरकाणि चत्वारि सूत्राणि । १९-३१ अन्यतीर्थिकगृहस्थानां कौतुककर्म - भूतिकर्मादिकरणनिषेधपरकाणिपञ्चदश सूत्राणि । १-४ ५ www.kobatirth.org ६ १३ ७० - ८३ धात्रीपिण्डादिचतुर्दशपिण्डपरिभोगनिषेधपरकाणि चतुर्दश सूत्राणि । पूर्वोक्तप्रायश्चितस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वक मुद्देशकपरिसमाप्तिः । ८४ ७ ३१५ - ३१८ ३१८-३१९ ३२ अन्यतीर्थिकगृहस्थानां मार्गपरिभ्रष्टानां मार्गादिप्रवेदननिषेधः । ३३–३४ अन्यतीर्थिकगृहस्थानां धातुनिधिप्रवेदननिषेधः । ३१९-३२० ३५-४५ जलपात्राऽऽदर्शादिषु आत्मनो मुखादिदर्शननिषेधपरकाणिएकादश सूत्राणि । ३२१-३२२ ४६-४९ वमन विरेचन - वमन विरेचनेति तदुभयाऽऽरोग्यप्रतिकर्मकरणनिषेधपरकाणि चत्वारि सुत्राणि । ५० - ६९ पार्श्वस्थकुशीलादीनां दशानां वन्दनप्रशंसनेतिद्वयनिषेधपरकाणि विंशति सूत्राणि । ८-९ Acharya Shri Kailassagarsuri Gyanmandir ॥ इति त्रयदोशोदेशकः समाप्तः ॥ १३॥ ॥ अथ चतुर्दशोदेशकः ॥ क्रीत-प्रामित्य-परिवर्त्ताऽऽच्छेद्यदोषदूषितदीयमानपात्रग्रहणनिषेधः । गणि विशेष मुद्दिश्य स्थापितातिरेक पात्रस्य तमनापृच्छ्यान्यस्मै वितरण - निषेधः । अतिरेक पात्रस्य परिपूर्ण हस्ताद्यङ्गोपाङ्गक्षुल्लकादिभ्यो दाननिषेधः । एवं हस्ताङ्गोपाङ्गहीनेभ्योऽतिरेक पात्रस्याऽदाननिषेधः । अनळा-(स्खण्डितावयवा ) दिविशेषणविशिष्टपात्रस्य धारणनिषेधः तद्वियरीतस्याधारणनिषेधश्च । For Private and Personal Use Only पू. सं. ३१२-३१४ ३२२-३२३ १०- ११ वर्णयुक्तपात्रस्य विवर्णकरण निषेधः विवर्णस्यव वर्णयुक्तकरणनिषेधः । १२-३१ ‘मया नूतनं पात्रं लब्धम्' इति कृत्वा शोभानिमित्तं तस्य तैलादिम्रक्षणप्रभूतिनिषेधपरकाणि विंशतिसूत्राणि । ३२४-३२६ ३२७-३२८ ३२९ ३३०-३३५ ३३५-३३६ ३३७ ३३८ ३३८ ३३९ ३३९-३४१
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy