SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावचूरिः उ० ३ २०८-५ निषेधानन्तरं पुनरनुवर्त्य याचन निषेधः ८३. वसहेसु वा पर्यावसथेषु वा परिमाबकावसथेषु 'कोऊहलडियाए पडियागयं समाणं' कौतूहलप्रतिज्ञया प्रत्यागतां सतीम्-कौतुकार्थ दर्शनार्थ संशयादिच्छेदनार्थं धर्मश्रवणार्थ वा समागताम् 'अण्णउस्थिणि वा गारस्थिणि वा अन्यपूथिकी गृहस्थिनी वा 'असणं चा पाणं वा खाइमं वा साइमं वा'अशनादिचतुर्विधाहारम् 'योभासिय-ओभासिय' अवभाण्याऽवभाष्य उच्चैः सम्बोधनं कृत्वा 'जायइ' याचते 'जातं वा साइज्जई' याचमानं वा स्वदतेऽनुमोदते स प्रायश्चित्तभार भवति ॥ सू० ७ ॥ सूत्रम्-जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा कोऊहलपडियाए पडियागया समाणा अण्णउत्थिणीओ वा गारथिणीओ वा, असणं वा पाणं वा खाइमं वा साइमं वा ओभासिय-ओभासिय जायइ, जायंतं वा साइज्जइ ।। सू०८॥ छाया-यो भिक्षुः आगम्यागारेपु या आरामागारेषु वा गाथापतिकुलेषु वा पर्यावसथेषु वा कौतूहलप्रतिक्षया प्रत्यागताः सतीः अन्ययूथिकीर्वा गार्हस्थिकीर्वा अशनं या पान वा खाद्य वा खाद्य वा अवभाष्याऽवभाष्य याचते याचमान वा स्वदते ॥८॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'आगंतागारेसु वा' आगन्त्रागारेषु 'आरामागारेसु वा' मारामागारेषु 'गाहावइकुछेसु वा' गाथापतिकुलेषु 'परियावसहेसु वा' पर्यावसथेषु-परिव्राजकाक्सथेषु कोहलपडियाएं कौतूहलप्रतिज्ञया 'पडियागया समाणा' प्रत्यागताः सतीः 'अन्नउत्थिणीयो वा अन्ययूथिकीर्वा गारस्थिणीओ वा' गार्ह स्थिकीर्वा असणं वा' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा खायं वा 'साइमं वा स्वायं वा, 'ओभासिय-ओभासिय' अवभाष्यावभाष्य उच्चस्वरैः उद्घोष्य परतोर्थिक नियो गृहस्थस्त्रियो वा 'जायई' याचते 'जायंत वा साइज्जई' याचमान वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग भवति ॥ सू०८॥ अत्राह भाष्यकारःभाष्यम्--पुरिसाणं गमो धुलो, पंचमे छट्ठगे जहा । सचमट्टममुखस, इत्थोणेगपुहुत्तओ ॥ छाया-पुरुषाणां गमः प्रोक पञ्चमे षष्ठके यथा । सप्तमाष्टमसूत्रयोः ब्रीणामेकपृथक्त्पतः॥ अवचूरिः - 'पुरिसाई' इत्यादि । यथा येन प्रकारेण पञ्चमे षष्ठे वा सूत्रे पुरुषाणामागन्तुकादीनां धर्मशालादो स्थिवानामन्ययूषिकानां गृहस्थानां वा एकस्य बहूनां वा समी For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy