SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६४ www.kobatirth.org : Acharya Shri Kailassagarsuri Gynam Mandir निःशेषसिद्धान्तविचार- पर्याये अहवा दोष्णि व तिष्णि व समग पत्ता समत्तकष्पीओ । सव्वेसि तु तेसि तं खेत्तं होइ साधारणं ॥ ९४ ॥ पडिभग्गेसु भएसु व असिवाइकारणेसु फिडिया वा । एएण उ पगागी असमत्ता वा भवे घेरा ॥ ७१ ॥ इंदकीलमणोग्गाहो जत्थ व राया जहि व पंच इमे अमच्च पुरोहिय सेट्टी सेणावइ सत्थवाहो य ॥ ७८ ॥ यत्रेन्द्रकीलः तत्रानवग्रह इत्यर्थः । · सारूवी जा जीवं पुत्रायरियस्स जे य पव्त्रावे । अपव्वाविप स छंदो इच्छाए जस्स सो देइ ॥ १४० ॥ जो पुण गित्थमुंडे अहवा मुंडेा उ तिण्ड वरिसाणं । आरेणं पव्वावे सयं च पुव्वायरिये सव्वं ॥ १४१ ॥ अपवाविए सछंदा तिन्हं उवरिं तु जाणि पव्यावे । अपव्वावियाणि जाणिय सो वि य जरिसच्छप तस्त ॥ १४२ ॥ तओ वत्तव्वं एयस्स गणहरत्तं अणुण्णार्थ, वायाए न सके वो ताहे तस्स उवरिं चुन्नानिच्छुभंति एस गणहरी ठविओ त्ति । एग व दो व दिवसे संघाडट्ठाए सो पडिच्छेजा । असई एगाणी उ जयणा उवही न उबहम्मे ।। २९३ || सङ्घाटका एवं द्वे वा दिने प्रतीक्षेत असति यतनया एकाकिनोsपि नेोपन्यते इति तात्पर्यार्थः । > ताओ संजईओ दुबिहाओ - कालचारिणीओ अकालचारिणीओ य । तत्थ कालचारिणीओ जाओ पक्खियासु एंति एयव्वइरित्तेसु एजमाणीओ अकालचारिणीओ, ताओ पुण अकालचारिणी ओ सज्झायट्टाए वा पंति, भत्तं पाणं वा दाउँ गेण्उि या इंति, कंदप्पट्टाए वा इंति, अकालचारिणीसु बहुदोसा वसही । For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy