SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir नि:शेषसिद्धान्तविचार-पर्याये उत्कृष्टाऽवगाहनोतोऽधिकतरा प्राप्नोतीति कथं न विरोध: । अत्रोच्यते-यद्यप्युच्चत्वं कुलकरतुल्यं तद्योषितामित्युक्तं तथापि प्रायिकत्वादस्य स्त्रीणां च प्रायेण पुस्यो लघुलरत्वात् पञ्चैव धनुःशतानि असावभवत् वृद्धकाले वा सङ्कोचात् पञ्च धनुःशतमाना साऽभवत् उपविष्टा वाऽसौ सिद्धा इति न विरोध: । औपपातिकोक्तं (सू०४४) सिद्धाययण अणुप्पयाहिणी करेमाणे करमाणित्ता पुरथिमिलेण दारेण अणुपविसइ । वृत्तिस्तु-सिद्धायतनमागच्छति वि:प्रदक्षिणां करोति । ततः पूर्वद्वारेण प्रविशति इति जीवाभिगमे (सू० १४२) प्रदक्षिणाविचार: विजयदेववक्तव्यतायाम् । तथा लोमहत्थपण पमजइ पमजित्ता सुरभिणा गंधोदएण पहाणेइ पहाणेहत्ता दिवाए सुरभीए गंधकासाईए गायाई लूहेहिं लूहेत्ता सरसेण गोसीसचंदणेण गायाई अणुलिंपइ अणुलिंपित्ता जिणपडिमाण अहयाई सेयाई दिवाई देवदूसजुयलाई नियंसइ नियंसइत्ता अग्गेहि वरेहि य गंधेहि मल्लेहि य अञ्चेइ अञ्चहत्ता पुप्फारुहर्ण मल्लारुहण गंधारुहण वण्णारुहण चुण्णारहण आभरणारुहण करेइ० । तथा अच्छरसा तंदुलेहि जिणपडिमाण पुरओ अट्ठमंगलगे आलिहइ इत्यपि विजयदेववक्तव्यतायां जीवाभिगमे (सू० १४२) । महावित्तेहि अट्ठसय विसुद्धगंथजुत्तेहि अत्थजुत्तेहि अउणरुत्तेहिं संथुणइ संथुणइत्ता सत्तट्ठपयाई ओसरइ ओसरइत्ता वामं जाणुं अंचेइ अंचित्ता दाहिण जाणुं धरणितलंसि निवाडेइ तिक्खुत्तो मुद्धाणं धरणितलंसि निवाडेइ निवाडेइत्ता पच्चुन्नमइ पच्चुन्नमइत्ता कडयतुडियर्थभियाओ भुयाओ पडिसाहरइ पडिसाहरइत्ता करयलपरिग्गहिय सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी-णमोत्थु णं अरहंताण भगवंताण-जाव - सिद्धिगइनामधेयं ठाणं संपत्ताणं तिकट्ट वंदइ नमंसइ । इति सूत्रदण्डकः । वृत्तिस्तु-विधिना प्रणाम कुर्वन् प्रणिपातदण्डकं पठति यथा-णमोत्थु ण अरिहंताण इत्यादि याचनमो For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy