SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १० www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir निःशेषसिद्धान्तविचार- पर्याये प्रसिद्धं चैत्यवन्दनं सिद्धमेव भवतीति । इति ज्ञातधर्मकथाय द्रौपदीस्वयंवरामण्डपवक्तव्यतायाम् उक्तम् । सिहासणाओ अब्भुट्टे, अब्भुट्ठित्ता पायपीढाओ पञ्चाइ, पच्चरुहित्ता पाउयाओ आमुयइ, आमुद्दत्ता तित्थयराभिमुही सत्तट्ठपयाई अणुगच्छछ, अणुगच्छित्ता वामं जाणुं अंचे, अंचित्ता दाहिणं जाणु धरणितलंसि निद्दट्ट तिक्खुत्तो मुद्धाणं धरणितलसि निवेसेइ निवेसित्ता' इति फालीदेवी चमरचंचाए राहाणी करोतीति शेषः । ज्ञातधर्मकथायाम् । ( । ( सू० १४८ ) तर णं से काली कुमारी पासं अरिहं वंदइ नमसइ, नमसित्ता उत्तरपुरच्छिमं दिसिभागं अवकमइ, अवक्कमित्ता सयमेव आभरणमलालंकार ओमुयइ, ओमुयित्ता सयमेव लोयं करेइ जेणेव पासे अरहा तेणेव उवागच्छछ' इति अष्टाविचारो ज्ञातायाम् । 6 ' अपमजिय - सेजासंधारे' इति सूत्रपदवृत्तौ शय्या शयनं, तदर्थः संस्तारक : - कुशकम्बलफलकादिः शय्यासंस्तारकः' इति उपासक दशायां श्रावकसंस्तारकविचारः । एवं अप्रमार्जितदुःप्रमार्जितशय्यासंस्तारकोऽपि नवरं प्रमार्जनं वसनाञ्चलादिना । इति उपासकदशावृत्तौ श्रावकं प्रति विचार: । , " नो खलु मे भंते ! कप्पर अज्जप्पभिइ अण्णउत्थिया वा अण्णउत्थियदेवयाणि वा अण्णउत्थियपरिम्गहियाई वा चेहयाई वंदित्तर नमसित्तर वा पुत्रि अणालत्तपणं आलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउँ वा अणुष्पयाडं वा । नण्णत्थ रायाभिओगेणं गणाभिआगेणं देवयाभिओगेण गुरुनिग्गहेण् वित्तीकतारेण । कप्प मे समणे निम्गंथे फासूपण एसणिज्जेण असण- पाण- खाइम - साइसेणं वत्थपडिग्गहकंबलपाय पुंछणेणं पीठफलगसेज्जासंथारपण ओसहभेसज्जेण य पडिला भेमाणस्स विहरित्तए " इति । उपासक इशायां श्रावकस्वरूपम् । For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy