SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir भगवतीविचारा: द्वितीयशते उक्तम् । (सू०१०६) 'हाया कयलिकम्मा' इति कृतं बलिकर्म यैः स्वगृहदेवतानां ते तथा इति । श्रावकवर्णके भगवत्यां शते २ (सू० १०८)। समणस्स भगवओ महावीरस्त्र अदरसामंते गमणागमणाए पडिक्कमह, गौतम इति शेषः । इति भगवत्या (सू० ११०) किंपत्तियं णं भंते ! असुरकुमारा देवा नंदीसरवरदीवं गया गमिस्संति य? गो० जे इमे अरहता भगवंतो एएसिणं जम्मणमहेसु बा निक्खमणमहेसु वा नाणुप्पायमहिमासु वा परिनिव्वाणमहिमासु वा' इति भगवत्यां शते ३ (सू. १४१) इत्यनेन कल्याणकान्युक्तानि । जेणं निगंथो वा निगंथी या जाव साइमं पढमाए पोरिसीए पडिग्गाहित्ता पच्छिमं पोरसी उवाइणावित्ता आहारं आहारेइ, एस ण गोयमा ! कालाइकते पाणभोअणे । जे णं निग्गंथो वा निग्गंधी वा जाव साइमं पड़िगाहित्ता पर अद्धजोयणमेराए विइकमावित्ता आहारमाहारेइ, एस णं गी० ! मग्गाइकंते पाणभोयणे । भगवत्याम् (सू० ६८) आगमेणं सुरण आणाए धारणाए जीएणं इच्चेपाह पंचर्हि यवहार पट्टवेजा । भगवतीसूत्रे (३३९) । तए ण सा देवाणंदा माहणी पंचविहेण अभिगमेण अभिगच्छइ त सचित्ताण दव्वाण विउसरणयाप, अचित्ताण दवाण अविमोयणयाए, विणओणयाए गायलट्ठीए, चक्खुफासे अंजलिपगहेण, मणसा एगत्तीभावकरणेण समण भयवं महाधीरं वदइ वंदित्ता उसभदत्तं माहणं पुरओ कट्ट ठिवा चेव सपरिवारा सुस्वसमणी इत्यादि । ठिया चेवत्ति ऊर्ध्वस्थानस्थितैव अनुपविष्टेत्यर्थः । भगवत्यां (सू० ३८०) । 'सए ण समणे भयवं महावीरे देवाणदं माहणि सयमेव पवावेइ, सयमेव पन्यावेत्ता सयमेव अजचंदणाए अजाए For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy