SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir पत्रात विषयः त्रयोदशगुण वर्षाक्षेत्रम् । कालचारिणीसाध्वीस्वरूपम् । आचार्यवर्णनम् । अवग्रहकालः । आचार्योपाध्याययोः पञ्च अतिशेषाः । आचार्येण बहिभूमौ न गन्तव्यम् । आचार्येण न भिक्षणीयम् । पाक्षिकविचारः । प्रतिष्ठाविचारः । लिङ्गिकारितादिजिनचैत्यवन्दनविचारः। जिनगृहनिवासनिषेधस्य स्तुतित्रयस्य च विचारः । वर्षाप्रवेशादिविचारः । अष्टविधा गणिसम्पद् । तपोविचारः । जीविचारः । पुलाकादिविचारः । प्रावरणविचारः । स्थितास्थितकल्पविचारः । अनुशास्तिः । प्रावरणविचार: । रसत्यागविचारः । देवद्रव्यविचारः । प्रावरणविचारः। कालातिक्रमवसनविचारः । सम्भोगविचारः । महालंदगादिविचारः । 'चित्रं बर्थयुक्तम् । For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy