SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir चिइर्वदण थुखुड्ढी उस्सग्गो साहु सासणसुराए । ययसरणपूयकाले ठवणा मंगलपुवा उ ॥११३३ ॥ (भव्य इत्यर्थः) विविहनिवेयणमारत्तिगाह धूवथयवंदण विहिणा । जहसत्ति गीयवाइय नश्चणदाणायं चेव ॥ ११४२ ॥ (नैवेद्यमित्यर्थः) 'विशेषपूजाया दिगादिगताया' इति । पकाचार्यस्य धर्मप्रतिबोधकादेः या पूजा सा दिगादिगता । जइणो वि हु दश्वत्थयभेओ अणुमोयणेण अस्थित्ति । पयं च इत्थ नेयं इय सिद्ध तंतजुत्तीए ॥ १२१० ॥ मोसरणे बलिमाई न चेहज भयवयावि पडिसिद्धं । ता एस अणुण्णाओ उचियाण गम्मई तेण ॥ १२१३ ॥ उचितानां गम्यते तेन द्रव्यस्तषः । अनेन पलिरुक्तः । अग्राहार: द्विजग्रामः । 'धण्णा निवेसिजद धण्णा गच्छति पारमेयस्स । गंतुं इमस्स पार पार दुक्खाण वर्षति' ॥ १३४८ ॥ इयरे वाऽऽणा उ चिय गुरुमाइ निमित्तओ पदविणं पि । दोसं अपेच्च्छमाणा अडंति मज्झत्थभावेण ।। १४७६ ।। । प्रतिदिन मिति दोषः ॥ सुयबझायरणरया पमाणयंता तहाविहं लोयं । भुवणगुरुणो वरागाऽपमाणयं नावगछति ॥ १७०८ ॥ ॥ इति पञ्चवस्तुकस्य गाथा: पर्यायाश्च समाप्ताः ॥ For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy