________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
निरयावलियासु विइण्णमहिवइपहा अणेगवरतुरगमत्तकुंजररहपहकरसीयसं. दमाणी आइण्णजाणजुग्गा विमउलणवणलिणिसोभियजला पंडुरवरभव गसण्णिमाहिया उत्ताणणयणपेच्छणिज्जा पासादिया दरिसणिज्जा अभिरूवा पडिरूवा ॥
5 3. 2. The description of the चेइय, असोग and पुढविसिलापट्टअ are:
(a) चिराईए पुवरिसपन्नते पोराणे सदिए वित्तिए [कित्तिए ] णाए सच्छत्ते सज्झए सघण्टे सपडागे पडागाइ
पडागमण्डिए सलोमहत्ये कयवेयड्डिए लाउल्लोइयमहिए 10 गोसीससरसरत्तचन्दणदहरदिण्णपञ्चङ्गलितले उवचियः
चन्दणकलसे चन्दणघडसुकयतोरणपडिदुवारदेसभाए आसत्तोसत्तविउलववम्घारियमल्लदामकला पश्चवण्णसरससुरभिमुक्कपुप्फपुञ्जोवयारकलिए कालागुरुपवरकुंदु
रुकतुरुकधूवमघमघन्तगन्धुद्धयाभिरामे सुगन्धवरगन्ध15 गन्धिए गन्धवट्टिभूए णडणट्टगजल्लमलमुट्टियवेलंबगपवग.
कहगलासग आइक्खगलंखमखतूणइल्ल तुम्बवीणियभुय माग हपरिगए बहुजण जाणवयस्ल विस्र्याकत्तिए बहुजणस्स आहुस्स आहुणिजे पाहुणिजे अच्चणिज्जे बंदणिज नसणिजे पूणिज्जे सकाराणज्जे संमाणणिज्जे कल्लाणं मंगलं देवयं 20 चेइयं विणए पज्जुवासणिज्जे दिव्वे सच्चे सच्चोवाए सण्णि हियपाडिहेरे जागसहस्तभागपडिच्छए बहुजणो अच्चेइ आगम्म...॥
(b,दूरुग्गयकन्दमूलवट्टलट्टसंठियसिलिट्टघणमसिणनिद्धसुजायनिरुवयुव्बिद्धपवरखन्धी अणेगनरपवरभुयागेज्झे 25 कुसुमभरसमोणमन्तपत्तल विसालसाले महुयरिभमरगण
For Private and Personal Use Only