SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७० निरयावलियासु जेणेव रोहीडए नयरे, जेणेव मेहवण्णे उज्जाणे, जेणेव माणिदत्तस्स जक्खस्स उक्खाययणे, तेणेव उवागए अहा. पडिरूवं जाव विहरइ । परिसा निग्गया ॥ तए णं तस्स वीरङ्गयस्स कुमारस्स उप्पि पासायवरगयस्स तं मया जणसई...जहा जमाली, निग्गओ । धम्म सोच्चा..., जं नवरं, देवाणुप्पिया, अम्मापियरो आ. पुच्छामि, जहा जमाली, तहेव निक्खन्तो जाव अणगारे जाए जाव गुत्तबम्भयारी ॥ तए णं से वीरङ्गए अणगारे सिद्धत्थाणं आयरियाणं 10 अन्तिए सामाइयमाइयाइं जाव एकारस अशाई अहिज्जइ । २ बहुई जाव चउत्थ जाव अप्पाणं भावेमाणे बहुपडिपु. ण्णाइं पणयालीसवासाइं सामण्णपरियागं पाउणित्ता दोमासियाए संलेहणाए अत्ताणं झूसित्ता सवीसं भत्तसयं अणसणाए छेइत्ता आलोइयपडिकन्ते समाहिपत्ते काल15 मासे कालं किच्चा बम्भलोए कप्पे मणोरमे विमाणे देव त्ताए उववन्ने। तत्थ णं अत्थेगइयाणं देवाणं दससागरो. वमाइं ठिई पन्नत्ता ॥ से णं वीरङ्गए देवे ताओ देवलोगाओ आउक्खएणं जाव अणन्तरं चयं चइत्ता इहेव बारवईए नयरीए बलदे. 20 वस्स रन्नो रेवईए देवीए कुच्छिसि पुत्तत्ताए उववन्ने । तए ण सा रेवईए देवी तंसि तारिसगंसि सयणिज्जंसि सुमिणदसणं, जाव उप्पि पासायवरगए विहरइ । तं एवं खलु, वरदत्ता निसढेणं कुमारणं अयमेयारुवे उराले मणुयइडढी लद्धा ३॥ 25 'पभू णं, भन्ते निसढे कुमारे देवाणुप्पियाणं अन्तिए जाव पव्वइत्तए ?” हन्ता, पभू । से एवं, भन्ते । इह For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy