SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४४ निरयावलियासु वत्थनियत्थे किढिणसंकाइयं जाव कट्ठमुद्दाए मुहं बन्धइ, २ उत्तराप दिसाए उत्तराभिमुहे संपत्थिय ॥ तप णं से सोमिले चउत्थदिवसपुष्वावरण्हकालसम यसि जेणेव वडपायवे तेणेव उवागए वडपायवस्स अहे 5 कढिणं संठवेइ । २ वेई वडे, उवलेवसंमज्जण करेह, जाव कट्टुमुदाए मुहं बन्धइ, तुसिणीए संचिट्ठइ । तप णं तस्स सोमिलस्स पुवरत्तावरत्तकाले एगे देवे अन्तियं पाउ भवित्ता, तं चेव भणइ जाव पडिगए । तए णं से सोमिले जाव जलन्ते वागलवत्थनियत्थे किढिणसंकाइयं, 10 जाव कट्ठमुद्दाए मुहं बन्धई.... उत्तराए उत्तराभिमु संपत्थिय ॥ Acharya Shri Kailassagarsuri Gyanmandir तण से सोमिले पञ्चमदिवसम्मि पुव्वावरण्हकालसमयंसि जेणेव उम्बरपायवे, तेणेव उवागच्छइ । उम्बरपायवस्स अहे किढिणसंकाइयं ठवेइ, बेई वड्डेइ, जाव 15 कट्ठमुद्दाए मुहं बन्धइ जाव तुसिणीए संचिठ्ठइ । तए णं तस्स सोमिलमाहणस्स पुव्वरत्तावरत्तकाले एगे देवे, जाव एवं वयासी - "हं भो सोमिला, पव्वइया, दुप्पव्वइयं ते," पढमं भणइ, तहेव तुसिणीए संचिठ्ठद्द । देवो दोच्चं पि तच्चं पि वयइ - "सोमिला, पव्वइया, दुप्पव्वइयं ते ।" तए णं से 20 सोमिले तेणं देवेणं दोच्चं पि तच्चं पि एवं वृत्ते समाणे तं देवं एवं वयासी- " कहं णं, देवाणुप्पिया, मम दुप्पव्वइयं ? तर णं से देवे सोमिलं माहणं एवं वयासी ," ( एवं खलु देवाणुपिया । तुमं पासस्स अरहओ पुरिसादाणीयस्य अन्तियं पञ्चाणुव्वए सत्तसिक्खावए दुवाल - 25 सविहे सावयधम्मे पडिवन्ने । तर णं तव अन्नया कयाइ पुव्वरत्तावर त्तकालसमयंसि कुडुम्बजागरिय पुव्वचिन्तियं देवो उच्चारेइ जाव, " जेणेव असोगवार "" .. जाव For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy