SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२ निरयावलियासु पव्वइए । पव्वइए वि य णं समाणे छठंछ?णं " [ जाव ] . विहरइ । “तं सेयं खलु मम इयाणिं कल्लं जाव जलन्ते बहवे तावसे दिट्टाभिठू य पुत्वसंगइए य परियायसंगइए य आपुच्छित्ता आसमसंसियाणि य बहूई सत्तसयाई अणुमाणइत्ता वागलवत्थनियत्थस्स कढिणसंकाइयगहियसभण्डोवगरणस्स कट्ठमुदाए मुहं बन्धित्ता उत्तर. दिसाए उत्तराभिमुहस्स महपत्थाणं पत्थावेत्तए" एवं संपेहेइ । २ कल्लं जाव जलन्ते बहवे तावसे य दिट्टाभट्टे य पुव्वसंगइए य, तं चेव जाव, कट्टमुद्दाए मुहं बन्धइ । २ 10 अयमेयारूवं अभिग्गह अभिगिण्हइ.--"जत्थेव णं अम्हं जलसि वा एवं थलंसि वा दुग्गसि वा निन्नति वा पव्यतसि चा विसमंसि का गड्डाए वा दरीए वा पख्खलिज्ज वा पवडिज्ज वा, नो खलु मे कप्पइ पच्चुहित्तए" त्ति अयमेयारुव अभिग्गहं अभिगिण्हइ ॥ 15 उत्तराए दिसाए उत्तराभिमुहपत्थाणं पत्थिए से सोमिले माहणरिसी पुवांवरहकालसमयंसि जेणेव असोगवर पायवे, तेणेव उवागए, असोगवरपायवस्स अहे कढिणसंकाइयं ठवेइ । २ वेई वडे । २ उवलेवणसमज्जणं करेइ । २ दमकलसहत्थगए जेणेव गङ्गा महाणई, जहा सिवो 20 जाव, गङ्गाओ महाणईओ पच्चुत्तरइ । जेणेव असोगवर पायवे, तेणेव उवागच्छइ । २ दब्मेहि य कुसेहि य वालुयाए वेई रएइ । २ सरगं करेइ । २ जाव बलिं वइस्सदेवं करेइ । २ कट्ठमुद्दाए मुहं बन्धइ । २ तुसिणीए संचिट्ठइ ।। तए णं तस्स सोमिलमाहणरिसिस्स पुनरत्तावरत्त25 कालसमयंसि एगे देवे अन्तियं पाउब्भूए । तए णं से देवे सोमिल्लमाहणं एवं वयासी-"हं भो सोमिलमाहणा, For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy