SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७ द्रव्यं तेन कृत्वा प्रभूतमपि वाञ्छितं देयद्रव्यं दत्त्वा प्रभूताभरणादिभूषितं कृत्वाऽनुकूलेन विनयेन प्रियभाषणतया भवद्योग्येयमित्यादिना इट्ठा इट्ठा ' 'वल्लभा'' कंता ' कमनीयत्वात् 'प्रिया' सदा प्रेमविषयत्वात् ' मणुण्णा' सुंदरत्वात् एवं 'संमया अणुमया' इत्यादि दृश्यम् । आभरणकरण्डकसमानोपादेयत्वादिना । तेलकेला सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य भाजनविशेषः, स च भङ्गभयाल्लोठनभयाच्च सुष्ठु संगोप्यते एवं साऽपि तथोच्यते । 'चेलपेडा इवेति वस्त्रम अपेवेत्यर्थः । 'रयणकरंडग' इति इन्द्रनीलादिरत्नाश्रयः सुसंरक्षितः सुसंगोपितश्च क्रियते । [ पृ० ५५ ] 'जुयलगं' दारकदारिकादिरूपं प्रजनितवती । पुत्रकैः पुत्रिकाभिश्च वर्षदशकादिप्रमाणतः कुमारकुमारिकादिव्यपदेशभाक्त्वं डिम्भडिम्भिकाश्च लघुतरतया प्रोच्यन्ते । अप्येके केचन 'परंगणेहिं'ति नृत्यद्भिः । 'परक्कममाणेहि 'ति उल्ललयद्भिः । ' पक्खोलणयहिं ति प्रस्खलद्भिः । हसद्भिः, रुषद्भिः, 'उक्क्रूवमाणेहिं ति बृहच्छब्दैः पूत्कुर्वद्भिः । पुव्वड ( दुब्बल) त्ति दुर्बला | 'पुवरत्तावरत्तकालसमयंसि'त्ति पूर्वराश्रश्चासावपररात्रश्चेति पूर्वरात्रापररात्रः स एव कालसमयः कालविशेषस्तस्मिन् रात्रेः पश्चिमे भाग इत्यर्थः अथमेतद्रूपः आध्यात्मिकः - आत्माश्रितः, चिन्तितः स्मरणरूपः प्रार्थितःअभिलाषरूपः मनोविकाररूपः संकल्पो विकल्पः समुत्पन्नः । इह ग्रन्थे प्रथमवर्गो दशाध्ययनात्मकः, निरयापलिकाख्यनामकः । द्वितीयवगों दशाध्ययनात्मकः, तत्र च कल्पावर्तसिका इत्याख्या अध्ययनानाम् तृतीयवर्गोऽपि दशाध्ययनात्मकः, पुष्पिकाशब्दाभिधेयानि च तान्यध्ययनानि, तत्राद्ये चन्द्रज्योति केन्द्रवतव्यता १ । द्वितीयाध्ययने सूर्यवक्तव्यता For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy