SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३२ Acharya Shri Kailassagarsuri Gyanmandir महेइ ' त्ति शरकेण-निर्मन्थकाप्टेन अरणि-निर्मन्थनीय काष्ठं मध्नाति -घर्षयति । 6 [ पृ० ४१ ] अग्गिस्स दाहिणे इत्यादि सार्धश्लोकः तद्यथा शब्दवर्ज, तत्र च ' सत्तंगाई समादद्दे 'त्ति सप्ताङ्गानि समादधाति - सन्निधापयाति सकथं १ वल्कलं २ स्थानं ३ शय्याभाण्डं ४ कमण्डलुं ५ दण्डदारुं तथात्मानमिति । तत्र सकथं - तत्समयप्रसिद्ध उपकरणविशेषः स्थानं ज्योतिःस्थानम् पात्रस्थानं वा, शय्याभाण्डं शय्योपकरणं, कमण्डलुः - कुण्डिका दण्डदारु-दण्डकः, आत्मा प्रतीतः । चरु साहेइ 'त्ति चरुः - भाजनविशेषः तत्र पच्यमानं द्रव्यमपि चरुरेव तं चरु बालमित्यर्थः साधयति - रन्धयति । ' बलिं वहस्सदेवं करेह त्ति बलिना वैश्वानरं पूजयतीत्यर्थः । ' अतिहिपूयं करेह ' ति अतिथेः- आगन्तुकस्य पूजां करोतीति 'जाव गहा कडुच्छ्रयतं बियभायणं गहाय दिसापोक्खियतावसत्तम् पव्वइय प्रत्रजितेऽपि षष्ठादितपःकरणेन दिशः प्रेक्षितत्वादिविधिं च कृत्वा पारणादिकमाचरितवान् । इदानीं च इदं मम श्रेयः कर्तु तदेवाह- > > [ पृ० ४२ ] ' जाव जलते सूरिए ' दृष्टान् अभाषिताम् आपृच्छ्य, बहूनि सभ्वशतानि समनुमान्य संभाष्य, गृहीतनिजभाण्डोपकरणस्योत्तरदिगभिमुखं गन्तुं मम युज्यते इति संप्रेक्ष्यते चेतसि 'कट्ठमुद्दाय मुहं वंधत्ता' यथा काष्ठं काष्ठमयः पुत्तलको न भाषते एवं सोऽपि मौनाबलम्बी जातः यद्वा मुखरन्ध्राच्छादकं काष्ठखण्डमुभयपार्श्वच्छिद्रद्वयप्रेषितदवरकान्वितं मुखबन्धनं काष्ठमुद्रा तया मुखं बध्नाति । जलस्थलादीनि सुगमानि एतेषु स्थानेषु स्खलितस्य प्रतिप्रतितस्य वा न तत उत्थातुं मम कल्पते । महाप्रस्थान For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy