SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org < २९ दंसणेणऽहवा || १ ||" अतो अत्र असाहुदंसणेणं इत्युक्तम् । अज्झत्थिर जाव' त्ति आध्यात्मिकः - आत्मविषयः चिन्तितः स्मरणरूपः प्रार्थितः - लघुमाशंसितः मनोगतो - मनस्येव वर्तते यो न बहिः प्रकाशितः सङ्कल्पो विकल्पः समुत्पन्नः - प्रादु· र्भूतः, तमेवाह - एवमित्यादि 'वयाइं चिण्णाई' व्रतानि मियमास्ते च शौचसंतोषतपःस्वाध्यायादीनां प्रणिधानानि वेदाध्ययनादि कृतं च ततो ममेदानीं लौकिकधर्मस्थानाचरणयारामारोपणं कर्तुं श्रेयः तेन वृक्षारोपणमिति, अत एवाह - ' अंबारामे य इत्यादि । , - Cr Acharya Shri Kailassagarsuri Gyanmandir [ पृ० ३९ ] कल्लं पाउप्पभायाए रयणीए जलते सूरिट इत्यादि वाच्यम् । मित्तनाइमियग सम्बन्धि परियणं पि य आमंतित्ता विउलेणं असणापाणखाइमसाइझेण भोयावत्ता समाणित्ता इति अत्र मित्राणि सुहृदः ज्ञतियः समानजातयः निजकाः - पितृव्यादयः संबन्धिनः- श्वसुरपुत्रादयः परिजनो दासीदासादिः तमामंत्र्य विपुलेन भोजनादिना भोजयित्वा सत्कारयित्वा वस्त्रादिभिः संमानयित्वा गुणोत्कीर्तनतः ज्येष्ठपुत्रं कुटुम्बे स्थापयित्वाऽधिपतित्वेन गृहीत लोहकटाहाद्युपकरणाः । ' वाणपत्थ' त्ति वने भवा वानी प्रस्थानं प्रस्था-अवस्थितिः वानी प्रस्था येषां ते वानप्रस्थाः अथवा 'ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । इति चत्वारो लोकप्रतीता आश्रमाः एतेषां तृतीयाश्रमवर्तिनो वानप्रस्था: 'होत्ति यत्ति अग्निहोत्रिका: 'पोत्तिय ' ति वस्त्रधारिणः कोप्तिया जन्नई सदुई घालई हुंबउट्ठा दंतुक्खलिया उम्मज्जगा सम्मज्जगा निम्मज्जगा संपक्खागा दक्खिणकुलगा उत्तरकुलगा संखधम्मा कुल धम्मा मियलुद्धया हत्थितावसा उद्दंडगा दिसापोक्खिणो > For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy