SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्चिदुत्सवे कस्मिश्चिन्नगरे बहिर्भागप्रदेशे महती देशिकलोकवसनयोग्या शाला-गृहविशेषः समस्ति । तत्रोत्सवे रममाणस्य लोकस्य मेघवृष्टिर्भवितुमारब्धा, ततस्तदुभयेन त्रस्तबहुजनस्तस्यां शालायां प्रविष्टः, एवमयमपि देवविरचितो लोकः प्रचुरः स्वकार्य नाटयकरणं तत्संहत्यानन्तरं स्वकीयं देवशरीरमेत्रानुप्रविष्टः इत्ययं शालादृष्टान्तार्थः। 'अड्ढे जाव' त्ति अड्ढे दित्त वित्ते विच्छिन्नविउलभवणसयणासणजोणवाहणाइन्ने बहुधणबहुजायसवे आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए इति यावच्छब्दसंगृहीतम् । 'जहा आणंदो' त्ति उपासकदशाडोक्तः श्रावक आनन्दनामा, स च बहूणं ईसरतलवरमाडंबियकोडंबियनगरनिगमसेट्ठिसत्थवाहाणं बहुसु कज्जेसु य कारणेसु य मंतेसु य कुडुंबेसु य निच्छिएसु य ववहारेसु य आधुच्छणिज्जे पडिपुच्छणिज्जे सव्वकज्जवट्टावर सयस्स वि य णं कुटुंबस्ल मेढोभूए होत्था । 'पुरीसादाणोय 'त्ति पुरुषरादीयते पुरुषादानीयः । नवहस्तोच्छ्यः -नवहस्तोच्चः अट्ठतीसाए अज्जियासहस्सेहिं संपरिवुडे इति यावत्करणात् दृश्यम् । हतुट्ठचित्तमाणंदिर इत्यादि वाच्यम् । देवाणुप्पियाणं अंतिए पव्वयामि । यथा गङ्गदत्तो भगवत्यङ्गोक्तः, स हि किंपाकफलोवों मुणिय विसयसोक्खं जलयुब्बुयसमाणं कुसग्गबिंदुचश्चलं जीवियं च नाऊणमधुवं चइत्ता हिरणं विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइयं विच्छडइत्ता दाणं दाइयाणं परिभाइत्ता आगाराओ अणगारिय पम्वइओ जहा तहा अंगई वि गिहनायगो परिच्चइय सव्वं पकाओ जाओ य पंचसमिमो तिगुत्तो अममो अकिंचणो गुत्तिदिओ गुत्तबंभयारी इत्येवं यावच्छब्दात् रश्यम्। For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy