SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ सुरा पाणियं सव्वं होइ। तोए पहावेण सो वेयणं न वेएइ । अन्नया तस्स पउमावईदेवीए पुत्तो एवं पिओ अस्थि । मायाए सो भणिओ-"दुरात्मन् ! तव अंगुली किमिए वर्मती पिया मुहे काऊण अत्थियाओ इयरहा तुम रोयंतो चेव चिढेसु"। ताहे चित्तं मणागुवसंतं जाय । मए पिया एवं वसण पाविओ। तस्स अधिई जाया । भुजंतओ चेव उट्ठाय परसुहत्थगओ, अन्ने भणंति लोहदंडं गहाय, 'नियलाणि भंजामि ' त्ति पहाविओ। रक्खवालगो नेहेण भणइ-' एसो सो पावो लोहदंडं परतुं वा गहाय एइ' त्ति । सेणिएण चिंतियं'न नज्जइ केण कुमारेण मारेहि ? '। तओ तालयुडगं विसं खइयं । जाव एइ ताव मओ । सुट्टयरं अधिई जाया । ताहे मयकिञ्चं काऊण घरमागओ रजधुरामुक्कतत्तीओ तं चेव चिंतंतो अच्छा । एवं कालेण विसोगो जाओ । पुणरवि सयणआसणाईए पिइसंतिए दट्ठण अधिई होइ । तओ रायगिहाओ निग्गंतु चं रायहाणि करेइ । एवं चंपाए कुणिओ राया रज्जं करेइ नियगभायपमुहसयणसंजोगओ। इह निरयावलियासुयक्खंधे कूणिकवक्तव्यता आदावुत्क्षिप्ता । तत्साहाय्यकरणप्रवृत्तानां कालादीनां कुमाराणां दशानामपि सङ्ग्रामे रथमुशलाख्ये प्रभूतजनक्षयकरगेन नरकयोग्यकोपार्जनसंपादनानरकगामितया ' निरयाउ ' त्ति प्रथमा. ध्ययनस्य कालादिकुमारवक्तव्यताप्रतिबद्धस्य एतन्नाम । अथ रथमुशलाख्यसङग्रामस्योत्पत्ती किं निवन्धनम् । अत्रोच्यते-एवं किलायं सङ्ग्रामः संजातः-चम्पायां कृणिको राजा राज्य चकार । तस्य चानुजौ हलविहल्लाभिधानौ भ्रातरौ पितृदत्तसेचनकाभिधाने गन्धहस्तिनि समारूढी दिव्यकुण्ड. लदिव्यवसनदिव्यहारविभूषितौ विलसन्तौ दृष्ट्वा पद्मावत्य For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy