________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
S
,
महाबलअन्मादिवर्णनन् अक्खाइ, नवरं धम्मघोसस्तः अणगारस्स आगमणगहिय विणिच्छए कॅरयल आष निग्गच्छा । एवं खलु देवाणप्पियो, विमलस्स अरहो पउप्पर धम्मघास नार्म अ.
णगारे, सेस तं चैव, जाव सो वि तहेव रहधरेणं नि5 गगच्छइ । धम्मकहा जहा केसिंसामिस्स । सो वि तहेव
अम्मापियरो आपुच्छह, नवरं धम्मघौसस्स अणगोरस्स अन्तियं मुण्डे भवित्ता अंगाराओ अणगारियं पव्वइत्तए। तहेव वुत्तपडिबुत्तया, नवरं इमाओ य ते, जाया, विउलरायकुलवालियाओ, कला० सेसं तं चेत्र जाव ताहे अकामाई चेव महब्बलकुमारं एवं वयासी-' तं इच्छामो ते, जाया, एगदिवसमवि रज्जसिरिं पासित्तए । तर णं से महब्बले कुमारे अम्मापियराणं वयणमणुयत्तमाणे तुसिणोए संचिहइ । तए णं से क्ले राया कोडुम्वियमु. रिसे सदावेद, एवं जहा सिषभदस्त तहेव रायामिसेओ 15 भाणियव्यो, जाव अभिसिश्च । करयलपरिग्गहियं
महब्धले कुमारं जगणं विजएणं वद्धान्ति, २ जाव एवं वयासी-'मण, जाया, किं पयच्छामो,' सेसं जहा जमालिस्स तहेव, जाव तए णं से महब्बले
अणगारे धम्मघोसस्स अन्तियं सामाइयाई चोदस्स पु. 20 व्वाइं अहिज्जइ, २ बहूहिं चउत्थ जाव विचित्तेहिं तवी
कम्मेहिं अप्पाणं भावमाणे बहुपडिपुण्णाई दुवालसवासाई सामण्णपरियागं पाउणइ. २ मासियार संलेहणाए सहि भत्ताई अणसणार आलोइय
पडिकन्ते समाहिपत्तं कालमासे कालं किच्चा उई 25 चन्दिमसूरियं जहा अम्मडो, जाव बम्भलोए कप्पे देव
ताए उववन्ने । तत्थ णं अत्थेगइयाणं देवाणं दस सागरोवमा ठिई पन्नता, तत्थ णं महब्बलस्स वि दस सागरोवमाई ठिई पनत्ता॥
For Private and Personal Use Only