SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महाबलजन्मादिवर्णनम् ‘एवं खलु अह, देवाणुप्पिया, अज्ज तंसि तारिसगंसि सयणिजसि सालिंगण' तं चेव जाय नियगवयणमइवयन्तं सीहं सुविणे पासित्ताणं पडिणुद्धा । तं गं, देवाणुम्पिया, एयस्स ओरालस्स जाव महासुविणस्स के मन्ने कल्लाणे कलवित्तिविसेसे भविस्सइ ?' तए णं से बले राया पभाव.5 ईए देवोए अन्तिय एयम सोचा निसम्म हतुट्ठ° जाव हयहियए धाराहयनीवसुरभिकुसुमचञ्चुमालइयतणुयऊसवियरोमकूवे त सुविणं ओगिण्हइ, ईहं पविसइ । ईहे पविसित्ता अप्पणो साभाविएणं मइपुब्वएणं वुद्धिविन्नागेणं तस्स सुविणस्त अत्थोग्गहणं करेइ २ पभावई देवि ताहिं इठ्ठाहिं 10 कन्ताहिं जात्र मङ्गलाहिं मियमहुरसस्सिरि...संलवमाणे २ एवं वयासी-- 'ओराले णं तुमें, देवी, सुविणे दिवे, कल्लाणे णं तुमे, जाव सस्सिरीए णं तुमे देवो,सुविणे दिले । आरोग्गतुठ्ठिदोहाउ कल्लाणमङ्गलकारए णं तुमे देवी सुविणे दिले अत्थलाभो 15 देवाणुपिए, भोगलामो देवाणुप्पिए, पुत्तलाभो देवाणुप्पिए, रजलाभो देवाणुप्पिए. एव खलु तुमं देवाणुप्पिए, नवण्हं मासाणं बहुपर्याडपुण्गाण अद्धदृमाणराइंदियाणं विइकन्ताणं अम्ह कुलके उं कुलनन्दिकरं कुलजसकरं कुलाधारं कुलपायवं कुलविवद्धकरं सुकुमालगाणिपायं अहोणपडिपुण्ण- 20 पश्चिन्दियसरीरं जाव ससिलीमाकारं कन्तं पियदसणं सुरूवं देवकुमारसमप्पभं दारग पयाहिसि ॥ _ 'सेवि य णं दारए उम्मुक्कबालभामे विनायपरियणमेत्ते जोव्वणगमणुप्पत्ते सूरे बोरे विक्कन्ते वित्थिण्णविउलवल. वाहणे रजवई राया भविस्सइ । तं उराले णं तुमे, जाव 25 For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy