________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुन्दरबोधिनी टोका पद्मावतोवर्णन
' प्रिये 'ति प्रियं = दर्शकजनमनोहादकं दशर्नम् = अवलोकनं यस्याः सा प्रियदर्शना,
यत्तु दर्शनं रूपमिति
व्याख्यातं
तत्पूर्वोत्तरोपात्तविशेषणपौनरुक्त्यापच्या हेयमेव । यत एवंविशेषणविशिष्टाऽतएव सुरूपा = सर्वातिशायिरूपलावण्यवती, रूपेण लावण्यस्याप्युपलक्षितत्वात् ॥ १० ॥
Acharya Shri Kailassagarsuri Gyanmandir
6
मूलम्
तत्थणं चंपाए नगरीए सेणियस्स रन्नो भञ्जा कूणियस्स रेनो चुल्लुमाया काली नामं देवी होत्था, सोमालपाणिपाया जाव सुरूवा ॥ ११ ॥
छाया
तत्र खलु चम्पायां नगर्यां श्रेणिकस्य राज्ञः भार्या कूणिकस्य राज्ञः क्षुल्लमाता काली नाम देवी अभवत्, सुकुमारपाणिपादा, यावत् सुरूपा ॥११॥ टीका
४१.
— तत्थणं ' इत्यादि–तत्र=तस्यां चम्पायां नगयीं ' खलु ' इति वाक्यालङ्कारे, श्रेणिकस्य राज्ञः भार्या पट्टराज्ञी कूणिकस्य राज्ञः क्षुल्लुमाता = लघुपियदंसणा ' जिसकी दृष्टि दर्शकोंके मनमें आह्लाद उत्पन्न करती हो उस स्त्रीको ' प्रियदर्शना ' कहते हैं । इस प्रकार उक्तगुणविशिष्ट होनेसेवह ' सुरूपा ' श्रेष्ठ रूप लावण्यवती थी ॥ १० ॥
For Private and Personal Use Only
' तत्थणं ' इत्यादि । उस चम्पा नगरीमें श्रेणिक
राजाकी पटरानी कोणिक राजाकी लघुमाता काली नामकी देवी सुकुमाल कर - चरणवाली यावत् सुरूपा थी । 'पियदसणा' बेनी नगर नाराना भनभां यानं उत्पन्न पुरती होय તે સ્રીને ‘ પ્રિયદર્શના” કહે છે. આ પ્રકારે કહેલા ગુણવિશિષ્ટ હાવાથી તે ' श्रेष्ठ-३पसावश्यवती हुती (१०)
' सुरूपा '
'तत्थनं ' इत्याहि ते यया नगरीमां श्रेष्ठि राजनी पटरा अशि રાજાની લઘુમાતા કાલી નામે તેની સુઢામળ હાથ પગવાળી બહુ સ્વરૂપવાન હતી.