SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सुन्दरबोधिनी टोका जम्बुप्रश्न , बोद्धव्य इति सर्वत्रान्वेति विज्ञेय इति तदर्थः । काल्यादिशब्देभ्य ssc कृते कालादयः शब्दाः सिद्ध्यन्ति यथा काल्या : - तन्नाम्न्या महाराज्ञ्या अयं पुत्र इति काल: । एवं सर्वत्र विज्ञेयम् । अत्र 'कुमारे' ति सर्वत्र योजनीयं यथा - ' कालकुमार ' इत्यादि, कालीकुमार इत्यर्थः ॥७॥ Acharya Shri Kailassagarsuri Gyanmandir मूलम् - जणं भंते ! समणेणं जाव संपत्तेण उवंगाणं पढमस्स निरयावलया दस अयणा पत्ता, पढमस्स णं भंते ! अज्झयणस्स निरयावलयाणं समणेगं जाव संपत्तेग के अट्ठे पन्नत्ते ? ॥८॥ छाया यदि खलु भदन्त ! श्रमणेन यावत् संप्राप्तेन उपाङ्गानां प्रथमस्य निरयाबलिकानां दश अध्ययनानि प्रज्ञप्तानि, प्रथमस्य भदन्त ! अध्ययनस्य निश्यावलिकानां श्रमणेन यावत् संभाव्तेन कोऽर्थः प्रज्ञप्तः ? ॥ ८ ॥ टीका- " जगं भंते ' इत्यादि । यदि खलु भदन्त ! - हे भगवन् ! यावत् 119.11 'काली' आदि शब्दोंसे – उसके सम्बन्धी अर्थमें 'अग्' प्रत्यय किया हैं, जिससे काली महारानीका पुत्र काल कुमार कहा जाता है, उसके चरित्रप्रतिबोधक अध्ययन भी काल- अध्ययन नामसे प्रसिद्ध है । इस प्रकार सब अध्ययनकी योजना समझना चाहिए जम्बूस्वामीने सुध स्वामीले फिर पूछा- 'जण मंते' इत्यादि । કાલી’ આદિ શબ્દોથી તેના સંબંધી અર્થમાં ‘અ’ પ્રત્યય કર્યો છે, જેથી કાલી મહારાણીના પુત્ર કાલકુમાર કહેવાય છે. તેનું ચરિત્રપ્રતિાધક અધ્યયન પણુ કાલ–અધ્યયન નામથી પ્રસિદ્ધ છે. આ પ્રકારે બધાં અધ્યયનની ચેાજના સમજવી જોઇએ ! છતા यू स्वाभीखे सुधर्मा स्वाभीने वजी पूछयु - 'जइणं भंते' त्याहि For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy