SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ दृष्णिदशा सत्र अज्झथिए० धना गं ते गामागर जाव संनिवेसा जत्थणं अरहा अरिडनेमी विहरइ । धन्ना णं ते राईसर जाव सत्थवाहप्पभईओ जे णं अरिट्टनेमि वंदति नमसंति जाव पज्जुवासंति, जइ णं अरहा अरिद्वनेमो पुव्वाणुपुब्बि० नंदणवणे विहरेज्जा तोणं अहं अरहं अरिद्वनेमि वंदिज्जा जाव पज्जुवासिज्जा। तएणं अरहा अरिहनेमी निसढस्स कुमारस्स अयमेयारूवं अन्झत्थियं जाव वियाणित्ता अट्ठारसहिं समणसहस्सेहिं जाव नंदणवणे उजाणे समोसढे । परिसा निग्गया। तएणं निसढे कुमारे इमीसे कहाए लद्धढे समाणे हट्ठ० चाउग्घंटेणं आसरहेणं निग्गए, जहा जमाली, जाव अम्मापियरो आपुच्छित्ता पव्वइए, अणगारे जाते जाव गुत्तवंभयारी । तए णं से निसढे अणगारे अरहतो अरिहनेमिरस तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं एकारस अंगाई अहिज्जइ अहिजित्ता बहूई चउत्थछट्ठ जाव विचित्तेहिं तवोकम्मेहि अप्पाणं भावेमाणे बहुपडिपुण्णाई नव वासाइं सामण्णपरियागं पाउणइ, बायालीसं रात्रकाले धर्मजागरिकां जाग्रतोऽयमेतद्रूप आध्यात्मिका ०-धन्याः खलु ते ग्रामागर यावत् सभिवेशाः, यत्र खलु अर्हन् अरिष्टनेमिविहरति, धन्याः खलु ते राजेश्वर यावत् सार्थवाहप्रभृतिकाः, ये खल अरिष्टनेमि बन्दन्ते नमस्यन्ति यावत्० पर्युपासते, यदि खलु अईन् अरिष्टनेमिः पूर्वानुपूर्वी. नन्दनवने विहरेत् तर्हि खलु अहमहन्तमरिष्टनेमि वन्देय नमस्येयं यावत् पर्युपासीय । ततः खलु अईन् अरिष्टनेमिः निषधस्य कुमारस्य इममेतद्रूपमाध्यात्मिकं यावद् विज्ञाय अष्टादशमिः श्रमणसहस्रैः यावद् नन्दनवने उद्याने समवसृतः, परिषद् निर्गता । ततः खलु निषधः कुमारः अस्याः कथाया लब्धार्थः सन् दृष्ट० चातुर्घण्टेन अश्वरथेन यावद् निर्गतः, यथा जमालिः, यावद् अम्बापितरौ आपृच्छथ प्रबजितः, अनगारी जातो यावदू गुप्तब्रह्मचारी । ततः खलु स निषधोऽनगारः अहंतोऽरिष्टनेमेस्तथारूपाणां स्थिविराणामन्तिके सामायिकादीनि एकादशाङ्गानि अधीते, अधीत्य बहनि For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy