SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५ वृष्णिदशासूच सरांसि सयणिज्जंसि जाव सीहं सुमिणे पासित्ता णं पडिबुद्धा, एवं सुमिण दंसणपरिकहणं, निसढे नामं कुमारे जाए जाव कलाओ जहा महाबळे, पंनासओ दाओ, पण्णासरायकष्णगाणं एगदिवसेणं पाणि गिण्हावेइ, नवरं निसढे नामं जाव उपि पासाए विहरइ || १ || यावत् सिंहं स्वप्ने दृष्ट्वा खलु प्रतिबुद्धा एवं स्त्रप्रदर्शन परिकथनं निषधो नाम कुमारो जातः, यावत् कला यथा महाबलस्य, पश्चाशद् दायाः, पञ्चाशद्राजकन्यकानामेकदिवसेन पाणि ग्राहयति, नवरं निषधो नाम यावद् उपरि प्रासादे विहरति ॥ १ ॥ | वृष्णिदशा वर्ग ५ | " Acharya Shri Kailassagarsuri Gyanmandir टीका " यदि खलु' इत्यादि - नानाविध गुच्छ गुल्मलता वल्लीपरिगताभिरामः " जहणं भंते ' इत्यादि — जम्बू स्वामी पूछते हैं हे भदन्त ! पुष्पचूला नामके चतुर्थ उपाङ्गमें भगवानने दस अध्ययनोंका निरूपण किया है तो हे भदन्त ! उसके बाद 'जइणं भंते ' इत्याहि पूर्वोक्त प्रकारले वृष्णिदशा नामक पाँचवें उपाङ्गमें मोक्षप्राप्त श्रमण भगवान महावीरने किन अर्थोका निरूपण किया है । वृष्णुिदृशा वर्ग (५) पांयभा. , For Private and Personal Use Only જમ્મૂ સ્વામી પૂછે છે:— હે ભદન્ત ! પુષ્પચૂલા નામના ચોથા ઉપાંગમાં ભગવાને પૂર્વોક્ત પ્રકારથી દશ અધ્યયનનું નિરૂપણ કર્યું છે તેા હે ભદન્ત ! ત્યાર પછી વૃષ્ણુિદશા નામના પાંચમા ઉપાંગમાં મેક્ષપ્રાપ્ત શ્રમણ ભગવાન મહાવીરે ક્યા અર્થોનું નિરૂપણ કર્યું છે.
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy