________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८५
सुनारबोधिनी टोका वर्ग ३ अध्य. ५ पूर्णभद्र देव पुष्वाणुषुचि जाव समोसढा, परिसा निग्गया। तएणं से पुण्णभद्दे गाहावई इमीसे कहाए लढे समाणे इट्ट० जाव पण्णत्तीए गंगदत्ते तहेव निग्गच्छइ जाव निक्खंतो जाव गुत्तबंभयारी । तएणं से पुण्णभद्दे अणगारे भगवंताणं अंतिए सामाइयमादियाई एक्कारस अंगाई अहिज्जइ, अहिज्जित्ता बहुहिं चउत्थछट्टम जाव भाविता बहूई वासाई सामण्णपरियागं पाउणइ, पाणित्ता मासियाए संलेहणाए सढि भत्ताई अणसणाए छेदित्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे पुण्णभद्दे विमाणे उवायसमाए देवसयणिज्जसि जाव भाषामणपज्जत्तीए । एवं खलु गोयमा ! पुण्णभद्देणं देवेणं सा दिव्वा देविड्डी जाव अभिसमण्णागया । पुण्णभहस्स णं भंते ! देवस्स केवइयं कालं ठिई पण्णता ? गोयमा ! दोसागरावमा ठिई पण्णत्ता । पुण्णभद्दे णं भंते ! देवे ताओ देवलोगाओ जाव कहिं गच्छिहिइ ? कहि तस्मिन् समये स्थविरा भगवन्तो जातिसम्पन्नाः, यावत् जीविताशामरणभयविषमुक्ता बहुश्रुता बहुपरिवाराः पूर्वानुपूर्वी यावत् समक्सृताः। परिषद् निर्गता । ततः खलु स पूर्णभद्रो गाथापतिः अस्याः कथाया लब्धार्थः सन् इष्टतुष्टो० यावत् मज्ञप्त्यां गङ्गदत्तस्तथैव निर्गच्छति यावद् निष्क्रान्तो यावद् गुप्तब्रह्मचारी । ततः खलु स पूर्णभद्रोऽनगारो भगवतामन्तिके सामायिकादीनि एकादशाङ्गानि अधीते; अधीत्य चतुर्थ षष्ठाष्टम० यावद् भावयित्वा बहूनि वर्षाणि श्रामण्यपर्यायं पालयति, पालयित्वा मासिक्या संलेखनया पष्टिं भक्तानि अनशनेन छित्वा आलोचित-प्रतिक्रान्तः समाधिमाप्तः कालमासे काल कृत्वा सौधर्मे कल्पे पूर्णभद्रे विमाने उपपातसभायां देवशयनीये साबद् भाषामनःपर्याप्त्या । एवं खल गौतम ! 'पूर्णभद्रेण देवेन सा दिव्या देवर्द्धिः यावद् अभिसमन्वागता । पूर्णभद्रस्य खलु भदन्त ! देवस्य कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! दिसागरोपमा स्थितिः
For Private and Personal Use Only