SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८. ३ पुनिल अहिज्जइ, अहिज्जित्ता बहूहि छट्ठम दसम दुवालस० जाव भावेमाणी बहूइं वासाई सामण्णपरियागं पाउणइ, पाउणित्ता मासियाए संलेहणाए सढि भत्ताई अणसणाए छेदित्ता आलोइयपडिकंता समाहिपत्ता कालमासे कालं किया सक्कस्स देविंदस्स देवरण्णो सामाणियदेवत्ताए उववन्ना । तत्थणं अत्थेगइयाणं देवाणं दोसागरोवमाइं ठिई पण्णता, तत्थ णं सोमस्स वि देवस्स दोसागरोवमाइं ठिई पण्णत्ता । से गं भंते ! सोमे देवे ताओ देवलोगाओ आउक्खएणं जाव चयं चइत्ता कहिं गच्छिहिइ ? कहिं उववजिहिइ ? गोयमा ! महाविदेहे वासे जाव अंतं काहिइ । एवं खलु जंबू ! समणेणं जाव संपत्तेणं चउत्थस्स अज्झयणस्स अयमट्टे पण्णत्ते ॥९॥ ॥ पुफियाए चउत्थं अज्झयणं समत्तं ॥४॥ षष्ठाष्टमदशमद्वादश० यावद् भावयन्ती बहूनि वर्षाणि श्रामण्यपर्याय पालयति, पालयित्वा मासिक्या संलेखनया पष्टिं भक्तानि अनशनेन छित्त्वा आलोचितप्रतिक्रान्ता समाधिमाप्ता कालमासे कालं कृत्वा शक्रस्य देवेन्द्रस्य देवराजस्य सामानिकदेवतया उदपद्यत । तत्र खलु अस्त्येकैकेषां देवानां द्विसागरोपमा स्थितिः प्रज्ञप्ता, तत्र खलु सोमस्यापि देवस्य द्विसागरोपमा स्थितिः प्रज्ञप्ता । .. स खलु भदन्त ! सोमो देवः तस्माद् देवलोकाद् आयुःक्षण यावत् चयं च्युत्वा क्व गमिष्यति ? क्व उत्पत्स्यते ? गौतम ! महाविदेहे वर्षे यावद् अन्तं करिष्यति । एवं खलु जम्बूः । श्रमणेन यावत् सम्भाप्तेन चतुर्थस्याध्ययस्य अयमर्थः पक्षप्तः ॥ ९॥ ॥ शुष्पिक्षायां चतुर्वमध्ययनं समाम् ॥ ४ ॥ For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy