SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुन्दरबोधिनी टोका वर्ग ३ अध्य. ४ बहुपुत्रिका देवी ३६५ सदाप्रेमविषयत्वात् , मनोज्ञा सुन्दरखाव एवं 'मणामा संमया अणुमया' इत्यादि दृश्यम् । एतद्वथाख्या पूर्व प्रतिपादिता । भाण्डकरण्डकसमाना भूषणादिकरण्डकवत् , तैलकेला-तैलधानी सौराष्ट्रदेशमसिद्धो मृन्मयतैलपात्रविशेषः, तद्वत् सुसंरक्षिता=अतितरां परिपालिता, सुसंगोपिता-यत्नेन रक्षिता चेलपेटा इव वस्त्रमञ्जूषावत् सुसंपरिगृहीता=मुष्ठु परिग्रहत्वेन संरक्षिता। रत्नकरण्डकवत् इन्द्रनीलादिरत्नमञ्जूषावत् सुसंगोपिता च, शीतं शीतबाधाः यावत् विविधाः नानाप्रकाराः रोगातङ्काः रोगाः चिरघातिनः, आतङ्काः सद्योघातिनः, इमां मा खलु-नैव स्पृशन्तु आश्रयन्तु । ततः खलु सा सोमा ब्राह्मणी राष्ट्रकूटेन=साद्ध विपुलान् बहून् भोगभोगान्-विषयभोगान् भुञ्जाना संवत्सरे संवत्सरे-प्रतिवर्ष युगलं-सन्तानयुग्मं प्रजनयन्ती-प्रसूयमाना षोडशभिः संवत्स :- वर्षेः द्वात्रिंशद्-द्वयधिकत्रिंशद् दारकरूपान् बालककरण्डकके समान, तेलके सुन्दर बर्तनके समान यत्नपूर्वक रक्षा करेगा, वस्त्रोंकी पेटी के समान उसको अच्छी तरह रखेगा और इन्द्रनील आदि रत्नकरण्डकके समान प्राणोंसे अधिक महत्व देकर रक्षा करेगा, और उसको वात पित्त आदि रोग और आतङ्क न स्पर्श कर सकें इस प्रकार सर्वदा रक्षाको चेष्टा करता रहेगा। उसके बाद वह सोमा दारिका राष्ट्रकूट के साथ विपुल भोगोंको भोगती हुई प्रत्येक वर्षमें एक २ सन्तान-युगलको जन्म देगी। और वह सोलह वर्षमें बत्तीस बच्चोंकी माँ સમાની આભૂષણના કરંડકની પેઠે, તેલનાં સુંદર વાસણની પેઠે યત્નપૂર્વક રક્ષા કરશે. વસ્ત્રોની પેટીની પેઠે તેને સારી રીતે રાખશે અને ઈન્દ્ર નીલ આદિ રત્ન કરંડકની પેઠે પ્રાણથી પણ વધારે મહત્વ દઈને તેની રક્ષા કરશે. તથા તેને વાત પિત્ત આદિ રેગ તથા આતંક પણ સ્પર્શ ન કરી શકે એવી રીતે હમેશાં રક્ષા કરવાની વ્યવસ્થા કરતો રહેશે. ત્યાર પછી તે સેમા દારિકા રાષ્ટ્રકૂટની સાથે વિપુલ ભેગેને ભગવતી દર વરસે એક એક સંતાનનાં જેઠલાંને જન્મ દેશે અને તે સેળ વર્ષમાં બત્રીસ બાળક બાળકીઓની, મા થઈ જશે. પછી નાનાં મોટાં For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy