SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुन्दरबोधिनी टीका आर्यसुधर्मा, पांच अभिगम श्रीसुधर्मस्वामी पञ्चभिरनगारशतैः पञ्चशतसंख्यकमुनिभिः सार्द्धं - सह संपरिवृतः= पञ्चशतमुनिपरिवारयुक्तः, ' पूर्वानुपूर्व्या ' - तीर्थकरोक्तपरम्परया चरन् = विहरन्, ('ग्रामानुग्रामम् ' एकस्मात् ग्रामात् ग्रामान्तरं द्रवन् गच्छन् यान - वाहनादि विना पदविहारेण ग्रामान्तरमपरित्यजन् अनेनाऽप्रतिबद्धविहारिता सूचिता) ' जेणेव ' इति - यस्मिन्नेव क्षेत्रविभागे राजगृहनामकं नगरमस्ति गुणशिलकं नाम चैत्यं च तस्मिन्नेव स्थाने उपागच्छति, उपागत्य यथामतिरूपं साधुकल्प्यमवग्रहमावसथम् अवगृह्य गृहीत्वा संयमेन तपसा चाऽऽत्मानं भावयन् विहरति स्म । ११ परिषन्निर्गता = श्रीसुधर्मस्वामिनं वन्दितुं धर्मकथाश्रवणार्थं च परिषद्वृन्दरूपेण जनसंहतिर्नगरान्निर्गता निस्सृता, श्रेणिकभूपोऽपि निर्गतः, पञ्चविधाभिगमपुरस्सरं तत्र समागतः । श्रीसुधर्मा स्वामी पाँच सौ मुनियोंके परिवार सहित तीर्थंकरोंकी मर्यादाका पालन करते हुए और ग्रामानुग्राम विचरते हुए, जहाँ राजगृह नगर है, जहाँ गुणशिलक नामका चैत्य ( व्यन्तरायतन ) है वहाँ पधारे, और मुनियोंके कल्पके अनुसार अवग्रह लेकर संयम और तपसे आत्माकों भावित करते हुए रहने लगे । श्री सुधर्मा स्वामी यहाँ पधारे हैं, इस बातको सुनकर राजगृहसे परिषद् निकली इसी प्रकार राजा श्रेणिक भी वन्दन करनेके लिए और धर्मकथा सुनने के लिए जनसमूहके साथ पाँच अभिगमपूर्वक आए । સુધર્મા સ્વામી પાંચસે મુનિએના પરિવાર સાથે તીર્થંકરોની મર્યાદાનું પાલન કરતા થકા અને ગ્રામાનુગ્રામ વિચરતા થકા જ્યાં રાજગૃહ નગર છે, જ્યાં ગુરુશિલક નામે ચૈત્ય ( વ્યંતરાયતન ) છે ત્યાં પષાર્યાં, તથા મુનિઓના આચાર પ્રમાણે અવગ્રહ લઇને સંયમ તથા તપથી આત્માને ભાવિત કરતા રહેવા લાગ્યા. For Private and Personal Use Only શ્રી સુધર્મા સ્વામી અહીં પધાર્યાં છે, એ વાત સાંભળી પરિષદ્ નિકળી. એજ રીતે શ્રેણિક રાજા પણ વંદના કરવાને તથા ધર્મ કયાનું શ્રવણ કરવા માટે જન સમૂહની સાથે પાંચ અભિગમપૂર્વક આવ્યા.
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy