SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ पुष्पितासूत्र. तएणं से सोमिले चउत्थे दिवसे पच्छावरण्हकालसमयंसि जेणेव वडपायवे तेणेव उवागए, वडपायवस्स अहे किढिणसंकाइयं ठवेइ, ठवित्ता वेई बड्डइ, उवलेवणणसंमज्जणं करेइ जाव कमुद्दाए मुहं बंधइ, तुसिणीएं संचिटइ । तएणं तस्स सोमिलस्स पुव्वरत्तावरत्तकाले एगे देवे अंतियं पाउ भूए तं चेव भणइ जाव पडिगए । तएणं से सोमिले जाव जलते वागलवत्यनियत्थे किढिणसंकाइयं जाव कमुद्दाए मुहं बंधइ, बंधित्ता उत्तराए दिसाए उत्तराभिमुहे संपत्थिए । तणं से सोमिले पंचमदिवसम्मि पच्छावरण्डकालसमयंसि जेणेव उंबरपायवे तेणेव उवागच्छेइ, उंबरपायवस्स अहे किढिणसंकाइयं ठवेइ, वेइं वइ जाव कद्वमुद्दाए मुहं बंधइ जाव तुसिणीए संचिढइ । साङ्कायिकं यावत् काष्ठमुद्रया मुखं बध्नाति, बद्ध्वा उत्तरस्यां दिशि उत्तरामिमुखः संपस्थितः । - ततः खलु स सोमिलः चतुर्थे दिवसे पश्चादपराह्नकालसमये यत्रैव वटपादपस्तत्रैवोपागतः, वटपादपस्याधः किढिणसाङ्कायिकं स्थापयति, स्थापयिका वेदिं वर्धयति, उपलेपनसंमार्जनं करोति यावत् काष्ठमुद्रया मुखं बनाति, तूष्णीकः संतिष्ठते । ततः खलु तस्य सोमिलस्य पूर्वरात्रापररात्रकाले एको देवोऽन्तिकं प्रादुर्भूतः । तदेव भणति यावत् प्रतिगतः । ततः खल स सोमिलो यावज्ज्वलति वाल्कलवस्त्रनिवसितः किढिणसाङ्कायिक यावत् काष्ठमुद्रया मुखं बध्नाति बद्ध्वा उत्तरस्यां दिशि उत्तराभिमुखः संपस्थितः ।। . . ततः खलु स सोमिलः पञ्चमदिवसे पश्चादपराहकालसमये यत्रैव उदुम्बरपादपस्तत्रैवोपागच्छति, उदुम्बर पादपस्याधः किढिणसाङ्कायिकं स्थापयति, वेदि वर्षयति यावत् काष्ठमुद्रया मुखं बधाति यावत् तूष्णीकः संतिष्ठते । For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy