SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दरबोधिनी टीका आर्यसुधर्मा पक्षस्तत्सम्पन्नः, 'कुले 'ति - कुलं = पैतृकः उत्तमपैतृकपक्षयुक्तः, 'बले' ति - बलेन = संहननसमुत्थेन पराक्रमेण युक्तः, वज्र - ऋषभ - नाराच संहननवारीत्यर्थ: : 'विनये' ति - विनयति - नाशयति अष्टप्रकारकं कर्म यः स विनयः = अभ्युत्थानादिगुरुसेवालक्षणस्तत्सम्पन्नः । ' लाघवे' ति लाघवं द्रव्यतः खल्पोपषितम्, भावतो गौरवत्रयनिवारणं, तत्सम्पन्नः । ' ओजस्वी 'ति - ओजः सकलेन्द्रियाणां पाटवं तपःप्रभृतिप्रभावात् समुत्थतेजो वा तद्वान्, 'तेजस्वी 'तितेजः = अन्तर्व हिर्देदीप्यमानत्वम् तेजोलेश्यादि वा तद्वान्, ' वचखी' ति - वचः = आदेयं वचनं सकलमाणिगणहितसंपादकं निरवद्यवचनं, तद्वान्, 'यशस्वी' तियशः तपःसंयमाराधनख्यातिस्तद्वान्, 'जिते 'त्यादि - उदयावलिकामविष्टक्रोधादीनां विजयो = विफलीकरणं, तद्वान्, 'जीविते - ' - त्यादि - जीवितं प्राण● धारणं तस्याशा, मरणं = मृत्युस्तस्माद्भयं = त्रासः, ताभ्यां विप्रमुक्त:- वर्जितः, तपः प्रधान ' इति - तपति = दहवि ज्ञानावरणीयाद्यष्टविधकर्माणि इति तपः चतुर्थ - षष्ठाऽष्टमभक्तादिलक्षणं तत्प्रधानः शेषमुनिजनापेक्षया विविधप्रकारकतपोयुक्तः पारणादौ नानाविधाभिग्रहयुक्तः । 'गुणप्रधान' इति गुणः - ज्ञानादिरत्नत्रयं क्षान्त्यादिर्वा तत्प्रधानः, उक्तञ्च– • " परोपकार कर तिर्निरीहता, विनीतता सत्यमनुत्यचित्तता । विद्या विनोदोऽनुदिनं न दीनता, गुणा इमे सत्त्ववतां भवन्ति ॥ १ ॥” इति । चतुर्थ भक्त आदि तप अधिक करनेसे, और पारणा आदिमें अनेक प्रकारके कठिन अभिग्रह करनेसे, 'तपः प्रधान' थे, सम्यग् ज्ञान आदि रत्नत्रय, और क्षान्ति आदि दसविध यतिधर्म से युक्त होनेके कारण 'गुणप्रधान' थे । कहा भी है:“परोपकारैकरतिर्निरीहता, विनीतता सत्यमनुत्थचिचता । विद्या विनोदोऽनुदिनं न दीनता, गुणा इमे सत्त्ववतां भवन्ति ॥” इति ॥ ખીજા મુનિઆના અપેક્ષાએ ચતુર્થ ભક્ત ( ઉપવાસ ) આદિ તપ બહુ કરવાથી તથા પારણાં આદિમાં અનેક જાતનાં કઠિન અભિગ્રહ કરવાથી તપप्रधान' ता. સમ્યક્ જ્ઞાન આદિ રત્નત્રય તથા ક્ષાન્તિ (ક્ષમા ) આદિ દૃવિધ યતિधर्म थी युक्त होवाथी 'गुष्णुप्रधान' हुता. भयछे : 46 परोपकार कैरतिर्निरीहता, विनीतता सत्यमनुत्यचित्तता " विद्या विनोदोऽनुदिनं न दीनता, गुणा इमे सत्यवतां भवन्ति " || इति॥ For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy