SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८९ सुन्दरबोधिनी टोका वर्ग ३ अभ्य. ३ सोमिल ब्राह्मण उवागच्छइ, उवागच्छित्ता किढिणसंकाइयं गिण्हइ, गिण्हिता पुरथिमं दिसि सुक्खेइ, पुक्खित्ता 'पुरथिमाए दिसाए सोमे महाराया पत्थाणे पत्थियं अमिरक्खउ सोमिलमाहणरिसिं, जाणि य तत्थ कंदाणि य मूलाणि य तयाणि य पत्ताणि य पुप्फाणि य फलाणि य बीयाणि य इरियाणि वाणि अणुजाणउ'-त्ति कटु पुरत्थिमं दिसं पसरइ, पसरिता जाणि य वत्थ कंदाणि य जाव हरियाणि य ताइं गिण्हइ, गिण्डत्ता किढिणसंकाइयं भरेइ, भरित्ता दब्भे य कुसे य पत्तामोडं च समिहाकट्ठाणि य गिण्हइ, गिहित्ता जेणेव सए उडए तेणेव उवागच्छइ, उवागच्छित्ता किढिणसंकाइयगं ठवेइ, ठवित्ता वेदि वढइ वड्डित्ता उवलेवणसंमजणं करेइ, करित्ता दम्भकलसहत्थगए जेणेव गंगा महानई तेणेव उवागच्छइ, उवागच्छित्ता गंगं महानइं ओगाहइ, ओगाहित्ता जलमजणं करेइ, करित्ता जलकिडं करेइ, करित्ता जलाभिसेयं करेइ, करित्ता आयंते चोक्खे परमसुइभूए त्रैवोपागच्छति, उपागत्य किढिणसाङ्कायिकं गृह्णाति, गृहीत्वा पौरस्त्यां दिशं मोक्षति, प्रोक्ष्य “पौरस्त्याया दिशः सोमो महाराजः प्रस्थाने प्रस्थितमभिरक्षतु सोमिलब्राह्मणर्षिम् , यानि च तत्र कन्दानि च मूलानि च त्वचञ्च पत्राणि च पुष्पाणि च फलानि च बीजानि च हरितानि च तानि अनुनानातु," इति कला पौरस्त्यां दिशं प्रसरति, प्रसृत्य यानि च तत्र कन्दानि च यावत् हरितानि च तानि गृह्णाति किढिणसांकायिक भरति, भूला दीश्च कुशांश्च पत्रामोटं च समित्काष्ठानि च गृह्णाति, गृहीत्वा यत्रैव खक उटजस्तत्रैवोपागच्छति, उपागत्य किढिणसांकायिकं स्थापयति, स्थापयिला वेदी वर्धयति, वर्धयिता उपलेपनसम्मार्जनं करोति, कृत्वा दर्भकलशहस्तगतो यत्रैव गङ्गामहानदी तत्रैवोपागच्छति, उपागत्य गङ्गां महानदीमवगाहते, अवगाव जलमज्जनं करोति, कृत्वा जलक्रीडां करोति, कृत्वा जलामिषेकं करोति, रुत्वा आचान्तः स्वच्छ परमशुचिभूतः देवपितृकतकार्यः, For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy