SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ पुष्पितासत्र समाराधनेऽनादरः कृतः, कदाचित् अभिग्रहाश्च गृहीता अपि न सम्यक् पालिताः, विभूषार्थमङ्गपादक्षालनादि च कृतम्, इत्यादिरूपेण व्रतविराधना कृता, सा च न गुरुसमीपे समालोचिता, इत्युक्तरूपेणानालोचितातिचारः सन् कृतानशनोऽपि अर्धमासिक्यां संलेखनायामनशनया त्रिंशद् भक्तानि छित्त्वा कालावसरे कालं कृत्वा मृत्वा चन्द्रावतंसके विमाने उपपातसभायां देवशयनीये-देवशय्यायां देवदूष्यान्तरिते देवदृष्यवस्त्राच्छादितेऽयं चन्द्रो ज्योतिरिन्द्रतयोपपन्ना समुदपद्यत-तस्य ज्योतिर्देवे जन्म जातमित्यर्थः । निक्षेपो-निगमनम् । शेषं सुगमम् ॥ २॥ ॥ इति प्रथममध्ययनं समाप्तम् ॥ १॥ कभी ईर्या आदि समितियोंके आराधनमें प्रमाद करना कभी अभिग्रह लेना किन्तु सम्यक् नहीं पालना तथा विभूषाके लिये शरीर चरण आदिका क्षालन करना, आदि २ उत्तरगुण विषयक विराधना देशविराधना है। अङ्गति अनगारने मूल गुणकी विराधना नहीं की, किन्तु उत्तरगुणकी विराधनाकर आलोचना नहीं की। इसलिये यह ज्योतिषी देव हुआ। गोतम स्वामी पूछते हैं हे भदन्त ! ज्योतिषियोंके इन्द्र, ज्योतिषियोंके राजा चन्द्रकी स्थिति कितने कालकी है ? પાણી લેવા, કેઈવાર ઈર્યા વગેરે સમિતિઓના આરાધનમાં પ્રમાદ કર, કેઈવાર અભિગ્રહ લે પરંતુ સમ્યક્ (સારી રીતે) ન પાળવે, તથા વિભૂષા માટે શરીર ચરણ આદિ દેવાં આદિ આદિ ઉત્તરગુણ વિષયક વિરાધના દેશવિરાધના છે. અંગતિ અનગારે મૂલ ગુણની વિરાધના કરી નહોતી પણ ઉત્તર ગુણની વિરાધના કરી આલોચના કરી નહોતી તે માટે તે તિષી દેવ થયા. .. गौतम स्वामी पछे छ-- .. ' હે ભદન્ત! જોતિષના ઈન્દ્ર જાતિના રાજા ચન્દ્રની સ્થિતિ કેટલા For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy