SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुन्दरबोधिनी टोका वर्ग ३ अध्य. १ चद्रदेवका वर्णन २४३ महेन्द्रध्वजः पञ्चविंशतियोजनमुच्छ्रितः, शेषं यथा-सूर्याभदेवस्य भगवदन्तिके समागमनमभूत् तद्वत् यावत्-चन्द्रोऽप्यागतः, नाट्यविधिस्तथैव प्रतिगतः । तदनु भदन्त ! इति संबोध्य भगवान् गौतमः श्रमणं भगवन्तं पति 'हे भदन्त !' इति माहेत्यादिना गौतमस्य पृच्छा । कूटाकारशाला-कूटस्येव-पर्वतशिखरस्येव आकारो यस्याः शालायाः सा कूटाकारशाला, एतद्दष्टान्तेन सा दिव्या देवद्धिः शरीरं देवशरीरम् अनुपविष्टा अन्तर्हिता । यथा कस्मिंश्चि तथा महेन्द्र ध्वज पच्चीस योजन ऊँचा था, और इसके अतिरिक्त सभी वर्णन सूर्याभके समान समझना चाहिये । जिस प्रकार सूर्याभ देव भगवानके समीप आये, नाट्यविधि की और वापस लौट गये, वैसे ही चन्द्र देवके विषयमें जानना चाहिये । उनके चले जानेके बाद गौतम स्वामी पूछते हैं---- हे भदन्त ! यह चन्द्रदेव अपनी देवशक्ति देवप्रभावसे सभी देवताओंके द्वारा नाट्य दिखाकर फिर सबको अतहित कर केवल अकेला ही रह गया यह बडे आश्चर्यकी बात है। તથા મહેન્દ્ર ધ્વજ પચીસ એજન ઊંચે હતું. અને તે સિવાય બધું વર્ણન સૂર્યાસના જેવું જ સમજવું જોઈએ. જે પ્રકારે સૂર્યાદેવ ભગવાનની પાસે આવ્યા, નાટયવિધિ કરી તથા પાછા ગયા એવી જ રીતે ચન્દ્રદેવના વિષયમાં જાણવું જોઈએ તેમના ચાલ્યા ગયા પછી ગૌતમ સ્વામી પૂછે છે – હે ભદન્ત ! આ ચન્દ્રદેવ પિતાની દેવશકિતના પ્રભાવથી સર્વે દેવતાઓ દ્વારા નાટક દેખાડીને પછી બધાને અનહિત કરી કેવળ એકલા જ રહી ગયા આ મેટા આશ્ચર્યની વાત છે! For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy