________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टीका राजा कणिकको दश कुमारोंसे मन्त्रणा
१९५ पायच्छित्ता इत्थिखंधवरगया पत्तेयं-पत्तवं तिहिं दतिसहस्सेहि, एवं तिहिं रहसहस्सेहिं, तिहिं आससहस्सेहि, तिहिं मणुस्सकोडीहिं सद्धि संपरिवुडा सविडीए जाव रवेणं सएहितो २ नयरेहितो पडिनिक्खमह, पडिनिक्खमित्ता ममं अंतियं पाउब्भवह ।
तए णं ते कालाईया दस कुमारा कूणियस्स रनो एयम सोचा सएसु सएसु रज्जेसु पत्तेयं२ पहाया जाव तिहिं मणुस्सकोडीहिं सद्धिं संपरिखुडा सबिड्डीए जाव रवेणं सएहितोर नयरेहितो पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव अंगा जणवए जेणेव चंपा नयरी जेणेव कूणिए राया तेणेव उवागया करयल० जाव वद्धाति ।
__ तएणं से कूणिए राया कोडंवियपुरिसे सद्दावेइ, सदावित्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! आभिसेक्कं हत्थिरयणं पडिकप्पेह, हय-गय
स्नाता यावत् प्रायश्चित्ताः हस्तिस्कन्धवरगताः प्रत्येकं प्रत्येकं त्रिभिर्दन्तिसहस्रः, एवं त्रिभी रथसहस्रः, त्रिभिरश्वसहस्रः, तिमृभिर्मनुष्यकोटिभिः साई संपरिताः सर्बद्धा यावद्-रवेण स्वकेभ्यः स्वकेभ्यो नगरेभ्यः प्रतिनिष्क्रामत, पतिनिष्क्रम्य ममान्तिकं प्रादुर्भवत ।
ततः खलु ते कालादिका दश कुमाराः कूणिकस्य राज्ञ एतमर्थ श्रुला स्वकेषु स्वकेषु राज्येषु प्रत्येकं प्रत्येकं स्नाता यावत् तिसभिर्मनुष्यकोटिभिः सार्धं संपरिवृताः सर्वद्धर्या यावद् रवेण स्वकेभ्यः स्वकेभ्यो नगरेभ्यः प्रतिनिष्कामन्ति, प्रतिनिष्क्रम्य यत्रैव अङ्गा जनपदाः, यत्रैव चम्पानगरी, यत्रैव कणिको राजा तत्रैवोपागताः करतल० यावद् वर्धयन्ति । .. ततः खलु स कूणिको राजा कौटुम्बिकपुरुषान् शब्दयति, शब्दयिता एवमवादील-सिममेव मो देवानुपियाः ! आभिषेक्यं हस्तिरत्नं पति
For Private and Personal Use Only