SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुन्दरबोधिनी टीका-श्रेणिक बन्धन १४५ मूलम् तएणं तस्स कूणियस्स कुमारस्स अनया पुव्वरत्ता० जाव समुपज्जित्थाएवं खलु अहं सेणियस्स रनो वाघाएणं नो संचाएमि सयमेव रजसिरिं करेमाणे पालेमाणे विहरित्तए, तं सेयं मम खलु सेणियं रायं निलयबंधणं करेत्ता अप्पाणं महया-महया रायाभिसेएणं अभिसिंचावित्तए त्तिक? एवं संपेहेइ, संपेहित्ता सेणियस्स रनो अंतराणि य छिड्डाणि य विरहाणि य पडिजागरमाणे२ विहरइ। तएणं से णिए कुमारे सेणियस्स रनो अंतरं वा जाव मम्मं वा अलभमाणे अन्नया कयाइ कालादीए दस कुमारे नियघरे सद्दावेइ, सदावित्ता एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हे सेणियस्स रनो वाघाएणं नो सांचाएमो सयमेव रजसिरिं करेमाणा पालेमाणा विहरित्तए, तं सेयं देवाणुपिया ! अम्हं सेणियं रायं नियलबंधणं करेत्ता रजं च रटुं च बलं च वाहणं च कोसं च कोट्ठागारं च जणवयं च एकारसभाए विरिचित्ता सयमेव रजसिरिं करेमाणाणं जाव विहरित्तए । तएणं ते कालादीया दस कुमारा कूणियस्स कुमारस्स एयमद्वं विणएणं पडिमुणेति । तएणं से कूणिए कुमारे अन्नया कयाइ सेणियस्स रनो अंतरं जाणाइ, जाणित्ता सेणिय रायं नियलबंधणं करेइ, करित्ता अप्पाणं महया-महया रायाभिसेएणं अभिसिंचावेइ । तएणं से कूणिए कुमारे राया जाए महया० ॥ ३७॥ छाया ततः खल्लु तस्य कणिकस्य कुमारस्य अन्यदा पूर्वरात्रा० यावत्समुदपयत-एवं खलु अहं श्रेणिकस्य राज्ञो व्याघातेन न शक्रोमि स्वयमेव राज्यश्रियं कुर्वन् पालयन् विहां, तच्छ्रेयो मम खलु श्रेणिकं राजानं निगड For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy