SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुन्दरबोधिनी टोका चेल्लना रानीका दोहद १२३. पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव सूणा तेणेव उवागच्छंति, उवागच्छिता, अल्लं मंसं रुहिरं वत्थिपुडगं च गिहंति, गिण्हित्ता, जेणेव अभए कुमारे तेणेव उवागच्छंति, उवागच्छित्ता, करयल० तं अल्लं मंसं रुहिरं वत्यिपुडगं 'च उवणेति ॥३०॥ छाया इतश्च खलु अभयः कुमारः स्नातः यावत्-शरीरः स्वकात् गृहात प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्रैव बाह्या उपस्थानशाला यत्रैव श्रेणिको राजा तत्रैवोपागच्छति, श्रेणिकं राजानम् अवहत० यावद् ध्यायन्तं पश्यति, दृष्ट्वा एवमवादी-अन्यदा खलु तात ! यूयं मां दृष्ट्वा हृष्ट० यावद्हृदयाः भवथ, किं खलु तात ! . अथ यूयम् अवहत० यावद् ध्यायथ, तद् यदि खल्वहं तात ! एतस्यार्थस्याऽर्हः श्रवणतायै तदा खलु यूयं मम एतमर्थं यथाभूतमवितथमसंदिग्धं परिकथयत, यस्मात् खल्वहं तस्यार्थस्यान्तगमनं करोमि । .. ततः खलु स श्रेणिको राजा अभयकुमारमेवमवादी-नास्ति खलु पुत्र ! स कोऽप्यर्थः यस्य खलु बमनहः श्रवणतावै । एवं खलु पुत्र ! तव क्षुल्लमातुश्चेल्लनाया देव्यास्तस्योदारस्य यावत् महाखमस्य त्रिषु मासेषु बहुमतिपूर्णेषु यावत् उदरवलिमासैः शूलकैश्चः यावत् दोहदं विनयन्ति । 'ततः खलु सा चेल्लना देवी तस्मिन् दोहदे अविनीयमाने शुष्का यावद् ध्यायति । ततः खल्वहं पुत्र ! तस्य दोहदस्य सम्पत्तिनिमित्तं बहुभिरायैरुपायैश्च यावत् स्थिति वा अविन्दन् अपहत० यावद् ध्यायामि । ततः खलु सः अभयः कुमारः श्रेणिकं राजानमेवमवादी-मा खलु तात ! यूयम् अवहत० यावद् ध्यायत, अहं खलु तथा यतिष्ये यथा खलु मम क्षुल्लमातुश्चेल्लनाया देव्यास्तस्य दोहदस्य सपत्तिर्भविष्यतीति कला श्रेणिक 'राजानं तामिरिष्टाभिर्यावद् वल्गुभिः समाश्वासयति, समाधास्य यत्रैव स्वक For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy