________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुन्दरबोधिनी टीका गौतमप्रश्न
१०५
"
तथ्यम् = यथार्थम्, हे मदन्त ! अवितथम् = यथार्थस्वरूपनिरूपकम्, हे भदन्त ! 'असंदिग्धम् - संशयविपरीतानभ्यवसायवर्जितम् हे भदन्त ! एषः भवदुक्तः अर्थः = भावः खलु निश्चयेन सत्यः सम्यग्निर्णायकः, तद् यथा येन प्रकारेण यूयमेतद्वदय इति कृत्वा इति भगवत्समीपे निवेद्य श्रमण भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा, नमस्यित्वा तमेव = पूर्वोक्तमेव धार्मिकं नवरं दूरोहति दूरुह्य यस्या दिशः प्रादुर्भूता तामेव दिशं प्रतिगता ॥ २१ ॥
,
कालीराज्ञ्या गमनानन्तरं गौतमः पृच्छति - ' भंतेत्ति ' इत्यादि ।
Acharya Shri Kailassagarsuri Gyanmandir
मूलम् —
तेत्ति भगवं गोयमे जाव वंदति नम॑सति, वंदित्ता नमंसित्ता एवं वयासी-काणं भंते ! कुमारे तिहिं दंतिसहस्सेहि जाव रहमुसलं संगामं संगामेमाणे चेंडएणं रन्ना एगाहचं कूडाहचं जीवियाओ ववरोविए समाणे कालमासे कालं किच्चा कहिं गए ? कहिं उचवन्ने ? । गोयमाइ समणे भगवं महावीरे गोयमं एवं वयासी एवं खलु गोयमा ! काले कुमारे तिहिं दतिसहस्सेहिं जाव जीवियाओ ववरोविए समाणे कालमासे कालं किच्चा चउत्थीए पंकष्पभाए पुढवीए हेमाभे नरगे दससागरोवमहिइएस नेरइएस नेरइयत्ताए उववने ॥ २२ ॥
छाया
भदन्त ! इति भगवान् गौतमः यावद् वन्दते नमस्यति वन्दित्वा यथार्थ है, सन्देह रहित है, सत्य है और सर्वथा सत्य है । ऐसा कहकर भगवान् को वन्दन - नमस्कार करके पूर्वोक्त धार्मिक रथमें बैठकर अपने स्थानपर गयी ॥२१॥
૧૪
કહેા છે. તેમજ છે. યથાર્ય છે. શંકારહિત છે. સત્ય છે તથા સર્વથા સાચું જ છે. એમ કહી ભગવાનને વંદન નમસ્કાર કરી અગાઉ વર્ણવેલા ધાર્મિક રથમાં मेसीने पोताना स्थाने भ४. (२१)
For Private and Personal Use Only